________________ 124] [योगग्रन्थव्याख्यासंग्रहः | नाम व्याख्या गाथा संवेदनमात्रम् संशयः संशुद्धम् संसार: 1/3 * भयम् / यो.शा. 2/15 = विरतिप्रतिपत्तिकारणभूतान्मोक्षाभिलाषरूपाध्यवसायः / पं. 5/50 = शेषगुणनिबन्धनः / श्रा. = संवेगो मुक्खं पइ अहिलासो भवविरागो ऊ / स.स. = संसारभीतिः / त.उ. = "तथ्ये धर्मे ध्वस्तहिंसा प्रबन्धे, देवे रागद्वेषमोहादिमुक्ते / " साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः / / यो.बि. = तत्त्वपरामर्शशून्यस्पर्शाख्यम् ज्ञानम् / षो. 12/15 = अनेकस्मिन् विषयेऽनिश्चयकतया प्रवृत्तिः / उ.प. 198 = अनवद्यम् / यो.बि. = उपादेयधियात्यन्तं, संज्ञाविष्कम्भणान्वितम् / फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् // 25 // यो.दृ. = नरकादिस्थानोत्पत्तिपर्यायलक्षणः / त.उ. = नरनारकादिपर्यायरूपः / यो.बि. 341 = प्रतिसमयबन्धकसत्त्वसंसृतिरूपः / श्रा. = महापायः / यो.बि. = संसरणं संसारः तिर्यग्नरनारकामरभवानुभवलक्षणः / ल.वि. 350 = जरामरणादिव्यसनबहुलतयाऽसारतापरिज्ञानम् / यो.बि. 341 = प्राच्यप्रयत्नजः / द्वा. 24/21 = संवादजनितः परिचयः संवसन-भोजनालापादिलक्षणः / श्रा. 88 = सोपधं निरुपधं च भूतगुणवचनमिति / त.भा. 7/18 = शय्यायाः लघुतरः / पं. 10/16 = अनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः / __ आकृति चिन्तयेद्यत्र संस्थानविचयः स तु // 14 // यो.शा. 10/14 = द्रव्यक्षेत्राकृत्यनुगमनम् / प्रश. 248 = शरीगढिमा / त.उ. का. 1/13 = सह कामेन मोक्षाभिलाषेण वर्तते या सा / ध.प. .. 37 = सुकृदेकवारमावर्तन्त उत्कृष्टां स्थितिं बध्नन्ति ये ते / यो.बि. 370 41 149 संसारनैर्गुण्यम् संस्कारः संस्तवः संस्तारक: संस्थानविचयः संहननम् सकामनिर्जरा सकृदावर्तनाः