________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-3-27 (535) 499 तुट्ठीए ठाणेणं भावेमाणे विहरड़, एवं वा विहरमाणस्स जे केइ उवस्सग्गा समुप्पज्जंतिदिव्वा वा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे अणाउले अटवहिए अदीणमाणसे तिविह-मण-वयण-कायगुत्ते सम्म सहइ खमइ तितिक्खड़ अहियासेड़। . तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइक्कंता तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे . चउत्थे पक्खे वइसाहसुद्धे, तस्स णं वेसाहसुद्धस्स दसमीपक्रोणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकुले सामागस्स गाहावइस्स कट्ठकरणंसि उड्ढं जाणू अहो सिरस्स झाणकोट्ठोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अदूरसामंते उफ्फुड्डुयस्स गोदोहियाए आयावणाए आयावेमाणस्स छद्रेणं भत्तेणं अपाणएणं सुक्कज्झाणंतरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपुण्णे अव्वाहए निरावरणे अणंते अणुत्तरे केवलवरणाणदसणे समुप्पण्णे। से भगवं अरहं जिणे केवली सव्वण्णू सव्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पज्जाए जाणड, तं जहा-आगड़ गई ठिइं चवणं उववायं भुत्तं पीयं कडं पडिसेवियं आविकम्मं रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं च णं विहरइ। जण्णं दिवसं समणस्स भगवओ महावीरस्स णिव्वाणे कसिणे जाव समुप्पण्णे तण्णं दिवसं भवणवइवाणमंतर जोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उप्पिंजलगभूए यावि हुत्था, तओ णं समणे भगवं महावीरे उप्पण्णवरणाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्खपुव्वं देवाणं धम्ममाइक्खड़, ततो पच्छा माणुस्साणं। तओ णं समणे भगवं महावीरे उप्पण्णवरणाणदंसणधरे गोयमाईणं समणाणं पंचमहत्वयाई सभावणाई छज्जीवनिकाया आतिक्खति भासह पसवेड, तं जहापुढवीकाए जाव तसकाए || 535 // II संस्कृत-छाया : ततश्च श्रमणस्य भगवतो महावीरस्य सामायिकं क्षायोपथमिकं चारित्रं प्रतिपद्यमानस्य मनःपर्यवज्ञानं नाम ज्ञानं समुत्पन्नम्, अर्धतृतीयेषु द्वीपेषु द्वयोः च समुद्रयोः सज्ञिनां पचेन्द्रियाणां पर्याप्तानां व्यक्त मनसां मनोगतान् भावान् जानाति। ततश्च श्रमणः भगवान् महावीरः प्रव्रजितः सन् मित्र ज्ञातिस्वजनसम्बन्धिवर्ग