________________ श्री राजेन्द्र सुबोधनी आहोरी-हिन्दी-टीका 2-3-2 (510) 469 दायारेसु दाणं परिभाइंति, विच्छड्डित्ता विग्गो० विस्साणित्ता दाया० परिभाइत्ता “मित्तणाइ० भुंजाविंति, मित्तणाइ० भुंजावित्ता मित्त० वग्गेण इयमेयारुवं नामधिज्जं कारविंति। जओ णं पभिड़ इमे कुमारे तिसला० खत्ति० कुच्छिंसि गब्भे आहूए तओ णं पभिड़ इमं कुलं विपुलेण हिरण्णेणं० संखसिलप्पवालेणं अतीव अतीव परिवड्ढड़, ता होउ णं कुमारे वद्धमाणे, तओ णं समणे भगवं महावीरे पंचधाइपरिवुडे, तं जहा- खीरधाईए 1. मज्जणधाईए 2. मंडणधाईए 3. खेलावणधाईए, 4. अंकधाईए 5. अंकाओ अंकं साहरिज्जमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणे विव चंपयपायवे अहाणुपुदीए संवड्ढड। तओ णं समणे भगवं महावीरे विण्णायपरिणयविणियत्तबालभावे अप्पुस्सुयाई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाई सद्दफरिसरसरुवगंधाइं परियारेमाणे एवं च णं विहरइ // 510 // . II संस्कृत-छाया : * श्रमणः भगवान् महावीरः अस्यां अवसर्पिण्यां सुषमसुषमायां समायां व्यतिक्रान्तायां; सुषमायां समायां व्यतिक्रान्तायां सुषमदुःषमायां समायां व्यतिक्रान्तायां दुःषमसुषमयां समायां बहुव्यतिक्रान्तायां पञ्चसप्तति-वर्षेषु मासेषु च अद्धनवमेषु शेषेषु यः असौ ग्रीष्मस्य चतुर्थः मासः अष्टमः पक्ष: आषाढशुद्धः, तस्य आषाढ शुद्धस्य षष्ठी-पक्षण (दिवसेण) हस्तोत्तराभि:नक्षत्रेण योगं उपागतेन महाविजय सिद्धार्थपुष्पोत्तरवरपुण्डरीकदिक्-स्वस्तिक-वर्द्धमानात् महाविमानात् विंशतिसागरोपमाणि आयुष्कं पालयित्वा आयुःक्षयेण स्थितिक्षयेण भवक्षयेण च्युतः, च्युत्वा इह खलु जम्बूद्वीपे द्वीपे भारते वर्षे दक्षिणार्धभरते दक्षिणब्राह्मणकुण्डपुरसंनिवेशे ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य देवानन्दायाः ब्राह्मण्या: जालन्धरगोत्रायाः सिंहोद्भवभूतेन आत्मना कुक्षौ गर्भे व्युत्क्रान्तः / श्रमण: भगवान् महावीर: त्रिज्ञानोपगतः च अपि अभवत्, च्योष्ये इति जानाति, च्युतः अस्मि इति जानाति, च्यवमानः इति न जानाति, सूक्ष्म सः काल, प्रज्ञप्तः / ततः श्रमणः भगवान् महावीरः हितानुकम्पकेन देवेन जीतं एतत् इति कृत्वा यः सः वर्षाणां तृतीयः मासः, पञ्चमः पक्ष: अश्विन-कृष्णः, तस्य अश्विन कृष्णस्य त्रयोदशी- . पक्षेण हस्तोत्तराभिः नक्षत्रेण योगमुपागतेन द्वयशीति-रात्रिंदिवसेषु व्यतिक्रान्तेषु यशीतितमस्य रात्रिंदिवसस्य पर्याये वर्तमाने सति दक्षिणब्राह्मणकुण्डपुरसंनिवेशात्