________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-2-4-1-1 (502) 433 लत्तियस० गोधियस० किरिकिरियास० अण्णयरा० तह० विरुव० सद्दागि कण्ण गमणाए। से भिo अहवेग० तं०- संखसहाणि वा वेणुस० वंसस० खरमुहिस० परिपिरियास० अण्णय तह० विरुव० सद्दाइं झुसिराइं कण्ण० // 502 // // संस्कृत-छाया : सः भिक्षुः वा० मृदङ्गशब्दान् वा नन्दीशब्दान् वा झल्लरीशब्दान् वा अन्यतरान् वा तथाविधान् विरूपरूपान् शब्दान् विततान् कर्णश्रवणप्रतिज्ञया न अभिसन्धारयेत् गमनाय। स: भिक्षुः वा० अथवा एकान् शब्दान् शृणोति, तद्यथा- वीणाशब्दान् वा विपधीशब्दान् वा पिप्पीसक शब्दान् वा तूणक शब्दान् वा पणक शब्दान् वा तुम्बवीणाशब्दान् वा ढङ्कुणशब्दान् वा अन्यतरान् तथाप्रकारान् विरूपरूपान् शब्दान् विततान् कर्णश्रोतप्रतिज्ञया न अभिसन्धारयेत् गमनाय / स: भिक्षुः वा अथवा एकान् शब्दान् शृणोति, तद्यथा- तालशब्दान् वा कंसतालशब्दान् वा लत्तिका (कंशिका) शब्दान् वा गोहिकशब्दान् वा किरिकिरिकाशब्दान् वा अन्यतरान् तथाप्रकारान् विरूपरूपान् शब्दान् कर्ण० गमनाय / स: भिक्षुः वा० अथवा एकान् शब्दान् शृणोति, तद्यथा-शखशब्दान् वा वेणुशब्दान् वा वंश शब्दान् वा खरमुखीशब्दान् वा परिपिरिकाशब्दान् वा अन्यतरान् तथाविधान् विरूपसपान् शब्दान् शुषिरान् कर्णश्रवणप्रतिज्ञया न अभिसन्धारयेत् गमनाय / / 502 // III सूत्रार्थ : संयमशील साधु या साध्वी मृदंग के शब्द, नन्दी के शब्द और झल्लरी के शब्द, तथा इसी प्रकार के अन्य वितत शब्दोंको सुनने के लिए किसी भी स्थान पर जाने का मन में संकल्प भी न करे। इसी प्रकार वीणा के शब्द, विपञ्ची के शबद, वद्धीसक्क के शब्द तूनक और ढोल के शब्द, तुम्ब वीणा के शब्द, ढुंकण के शब्द इत्यादि शब्दों को एवं ताल शब्द, कंशताल शब्द, कांसी का शब्द, गोधी का शब्द, किरिकिरीका शब्द तथा शंख शब्द, वेण शब्द, खरमुखी शब्द और परिपिरिका के शब्द इत्यादि नाना प्रकार के शब्दों को सुनने के लिए भी साधु न जावे यहां तात्पर्य यह है कि इन उपरोक्त शब्दों को सुनने की भावना से साधु