________________ 476 // 1-5-6-7 (१८५)卐 श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन चि रस-बाण-शून्य-नेत्रतमेऽब्दके / वि.सं. 2058 . प्रारब्धोऽयमनुवादः स्वपरहितकाम्यया // 7 // युग्मम् अविघ्ने च. तत्रैव गुरुसप्तमी-पर्वणि / पोष सुद-७ सप्तविंशतिमासाऽन्ते परिपूर्णोऽभवत् शुभः // 8 // वि.सं. 2058 आहोर-ग्राम-वास्तव्यैः श्राद्धैः श्रद्धालुभिः जनैः / सम्मील्य दत्तद्रव्येण ग्रन्थः प्रकाश्यते महान् // 9 // तेम “आहोरी''ति सञ्ज्ञा टीकायाः दीयते मुदा / “आहोरी" श्रूयतां पठ्यतां भव्यैः गम्यतां मुक्ति-धाम च // 10 // सम्पादितश्च ग्रन्थोऽयं "हरिया' गोत्रजन्मना / “हरिया" विदुष्या साधनादेव्या प्रदत्तसहयोगतः // 11 // रमेशचंद्र सात्मजेन निमेषेण ऋषभेणाऽभयेन च / विज्ञ-रमेशचन्द्रेण लीलाधरात्मजेन भोः ! // 12 // युग्मम् ग्रन्थप्रकाशने चाऽत्र वक्तावरमलात्मजः / “मुथा" आहोर-ग्राम-वास्तव्यः “मुथा" श्री शान्तिलालजित् // 13 // शांतिलालजी मन्त्री च योऽस्ति भूपेन्द्र-सूरि साहित्य-मण्डले / . आर्थिकव्यवस्था तेन कृता सद्गुरुसे विना // 14 // युग्मम् ग्रन्थमुद्रणकार्यं च "दीप-ओफसेट" स्वामिना / नीलेश-सहयोगेन हितेशेन कृतं मुदा // 15 // पाटण अक्षराणां विनिवेशः देवनागरी-लिपिषु / उ. गुजरात "मून-कम्प्यूटर" स्वामि-मनोजेन कृतः हृदा // 16 // युग्मम् आचाराङ्गाऽभिधे ग्रन्थे भावानुवादकर्मणि / आचारांगसूत्र चेत् क्षति: स्यात् तदा भोः ! भोः ! शुद्धीकुर्वन्तु सजनाः // 17 // "आहोरी" नाम-टीकायाः लेखनकार्यकुर्वता / अर्जितं चेत् मया पुण्यं सुखीस्युः तेन जन्तवः // 18 // ग्रन्थेऽत्र यैः सहयोगः प्रदत्तोऽस्ति सुसज्जनैः / तान् तान् कृतज्ञभावेन स्मराम्यहं ज य प्र भः // 19 / / :: अन्तिम-मङ्गल :