________________ [13] एवं सूरीश्वरवचनं श्रुत्वा विचारयिष्याम्यहमस्मिन्विषयेऽधुनेति तमवोचत् / अथ श्रीसंघस्यादरातिशयमालोच्य तत्रैव चतुर्मासः कृतः / चतुर्मासानन्तरं मार्गशीर्षमासस्यै कादश्यां मुकुन्दस्य संघपतित्वे महान् संघः सम्मेतशिखरयात्रायै निर्जगाम / यत्र पञ्च सहस्त्रसंख्यकाः साधवो लक्षाधिकाश्च धार्मिकाः संगता बभूवुः / समेत्य च सम्मेतशिखरं विधाय च पूनाप्रभावनाध्वजतोरणार्पणादीनि धार्मिकाणि कृत्यानि, ज्येष्ठपुत्राय नकुलाय संघपतिमालामारोप्य मुकुन्दो लल्लकल्लादिभिः पुत्रैरष्टादशभिश्च भावुकैः सहाहतीं दीक्षामाहीत् सूरीश्वरपार्वे / संघेन सह निर्गत्य मथुरापुरीमाचार्य श्राजग म / संघस्तु स्वपुरमभिप्रतस्थे / सूरिणा च मथुरायामेव चतुर्मासः कृतः / व्याख्यानेन धर्मरुचिमभिवर्धयन् स मेदिनीपुरमगमत् / तत्र योगबलेन स्वमृत्युसमयं विचिन्त्योपाध्यायपदालतं मूर्तिविशालनामानं मुनि कक्कसूरीति नाम कृत्वा स्वपट्टे समारोप्य स्वर्गमयासीत् / वि० सं० 778 तः] ४२-प्राचार्यः श्रीकक्कसूरिः (नवमः) वि० सं० 837 प०] श्रीसिद्धसूरिपट्टपदं द्वादशतपोव्रताराधकोऽष्टप्रवचनमातृपाल कोऽष्टसंपत्समन्वितः षट्त्रिंशत्सूरिगुणालतः कल्पतरुरिव सकलार्थिजनाशापूरको मलयरुह इव शीतलप्रकृतिः सूर्य इव तेजस्वी चन्द्र इव रुचिरमूर्तिः श्रीकक्कसूरिरलञ्चकार / असावार्यगोत्रीयो गोसलपुरवास्तव्यश्वासीत् / अस्य पिता धार्मिकप्रवरः सर्वसंपत्समन्वितोऽग्रगण्यो भीगदेवनामा माता च वनिताजनललामभूता रमणीगुणगणोपमण्डिता सेणीदेवी / तयोरयमात्मजः,कज्जलो दोगन्दुकदेव इव शैशवोचितक्रीडारतः सकलपुरवासिजनमनोमोहकः क्रमेण पितरा. विव धर्मकर्माचरणनिष्ठः सुशीलो. बभूव / . अथैकस्मिन् काले प्राक्तनपुण्यपुञ्जपरिणामादाचार्यवर्यस्य सिद्धसूरेगगमनं तत्र पुरे जातम् / सूरीश्वरस्य जगन्निःसारताबोधकं वैराग्योत्पादकं व्याख्यानमाकये कज्जलो विरक्तिमवाप / एकदा मध्याह्नकालेऽसौ सूरिपार्श्वमेत्य स्वस्य वैराग्यभावनां प्रकटीचकार / सूरिपि यौवनं नाम गिरिनदीवेग इव चञ्चलं जीवतञ्चानवरतसञ्चाल्यमानगजकर्णयुगलभिवानतिस्थिरम् / विषयाश्चापातरम्याः परिणामदारुणाः सर्वथा हेया एवेति मनुध्येणात्मकल्याणप्राप्तये प्रयतितव्यम् / अनेन प्रकारेण तस्य विरक्तिभावनामवर्धयत् / सूरीश्वरस्यैवं वचः श्रुत्वा स आह सूरीश्वर ! संसारादुद्विग्नोऽहं दीक्षां वान्छामि किन्तु जनकादेशाभावे दीक्षाग्रहणं भवति न वेत्यत्र सन्देहो भवतैव दूरीकरणीयः / तस्करवृत्तिमाश्रित्य व्यवहारविरुद्ध धर्माचरणमपि तवानुचितं मे प्रतिभाति / पुरा मेघकुमारजम्बुकुमारप्रभृतयो महापुरुषाः स्वजनकस्यैकाकिनः पुत्रा अष्टवधूका अपि दीक्षोत्कृष्टभावनोपपन्नमानसाः सांसारिकान् पौद्वलिकानर्थान् झटिति त्यत्तवा पितरावापृच्छच मोक्षमार्गानुयायिनोऽभूवन् / त्वं तु वैवाहिकपाशनिर्मुक्तोऽस्मिन् काले / अतः पितृकृताभ्यनुज्ञस्यैव ते दीक्षास्त्रीकरणं न्याय्यमित्यवादीदाचार्यः / असौ कजलः परमार्थसारं सूरिवचनमङ्गीकृत्य पितरावामन्य कतिपयैर्मुमुक्षुभिः सह दीक्षा स्वीच. कार / मूर्तिविशाल इत्यभिधेयेनात्र विश्रुतो बभूव / दीक्षाग्रहणादनन्तरं गुरुकुलमुषित्वा जैनशास्त्रमर्माध्ययनकुशलः कविनिसर्गप्रतिभासमन्वितोऽचिरादेव विपश्चिच्चक्रवालसंभावनीयकीर्तिः सूरीश्वरमप्रीणयत् / प्राप्त समये मेदिनीपुरे सिद्धसूरिणा स्वपट्टे प्रतिष्ठापितः / श्रीककसूरिसमये चैत्यवासिनो मुनयो व्रतनियमेषु शिथिलाचारिणोऽभवन् / अतश्चन्द्रावत्यां तेषामुत्साहवर्धनाथै श्रमणसभा विहिता / सूरीश्वरश्च तान् स्वधर्मप्रचाराय तेषां स्वेच्छाचारादीन् दूरीकर्तुमगादीत्महानुभावा मुनयः ! यत्र तत्र विहरता मया या हि दुरवस्था दृष्टा सा न कदाचिदपि पूर्व श्रुताप्यासीत् / धर्मो हि जगतः प्रतिष्ठा, वयञ्च तदीयस्तम्भभूताः। आधारस्तम्भशैथिल्य स्थिरांशरहिते न तदुपरि स्थापितं गृहं प्रतिष्ठित दृढमूलञ्च भवति / स्थानपरिहमात्रेणात्मलाभं मन्यमानानामस्मदादीनां शिथिलाचारत्वादोदासीन्यादात्मयश: