________________ श्रीवीरजिनस्तुतयः तद् आरं च शितारं, शितारवद् अतिशयेन भा-कान्तिः यस्याः सा शितारातिभा / भासते इति भासिनी / नीहाराश्च ताराश्च नीहारताराः, नीहारतारावत् वलक्षो नीहारतारावलक्षः, तस्मिन्नीहारतारावलक्षे / नास्ति मदो यस्याः सा अमदा / इति तुर्यवृत्तार्थः / / 96 / / श्रीमद्वीरजिनेन्द्रस्य, स्तुतेरथों लिपीकृतः / . सौभाग्यसागराख्येन, सूरिणा ज्ञानसेविना // 1 // // इति श्रीचतुर्विंशतितमवीरजिनस्तुतिः समाप्ता / तत्समाप्तौ च समाप्ता . श्रीशोभनदेवाचार्यकृता शोभनस्तुतिः // 4 / 24 / 96 // (अथ प्रशस्तिः -) श्रीमत्तपागच्छसुधीर्वितन्द्रः श्रीहीरविजयाभिधसूरिचन्द्रः / / यदुक्तिमाकर्ण्य दयार्द्रचेता ___बभूव साहिश्रीअकब्बराख्यः / / 1 / / - उपजातिः जेजीयाख्यकरोव्यमोचनयतं स्वाज्ञां चिरं ग्राहिता नैके निघृतयोऽक्षतं च गुरु संशत्रुञ्जयाख्यं परम् / येन द्वादश वासराश्च विहिताः सत्त्वाभयोत्सर्जनात् शुद्धाः शुद्धगुणैरनेकविहितं धर्मादिकृत्यं मुदा / / 2 / / - शार्दूल० तत्पट्टे विजयादिसेनसुगुरुर्जातः सुधादीधिति स्तत्पट्टोदयभानुभानुरभवद् देवेशवन्द्यक्रमः / श्रीमच्छ्रीविजयादिदेवसुगुरुः सूरीश्वरः शङ्कर स्तत्पट्टे विजयप्रभाख्यसुगुरुः सूरीशसेन(शीत?)द्युतिः / / 3 / / - शार्दूल० तत्पट्टेऽजनि शीतरश्मिसदृशः संविज्ञचूडामणिः श्रीज्ञानाद्विमलाभिधानसुगुरुः सूरीशवास्तोष्पतिः / तत्पट्टाम्बरभास्वदर्कसदृशोऽनूचानवर्योपमः सौभाग्यादिमसागराख्यसुगुरुस्तेनेयमाविष्कृता / / 4 / / - शार्दूल० रम्या शोभनपण्डितेन विहिता श्रीमज्जिनानां स्तुति स्तद्वृत्तिर्विहिता सुबोधकलिता प्रेक्षावतां ज्ञप्तये / श्रीमानादिमसागराः समभवन् पूर्वे बुधा विश्रुता एकैकस्य पठ(द)स्य युक्तिशतशो व्याख्या कृताऽनेकशः / / 5 / / - शार्दूल०