________________ મૂળ-રીકા સાથે ભાષાંતર. 25 બહુપણું હોવાથી પણ એક ગુણ કાલકત્વાદિ ગુણો તે અલ્પ છે. એક સ્થાનવ િહેવાથી આ પરમાર્થ છે. (3) इत्तो कालाएसेण अप्पएसा भवे असंखगुणा / किं कारणं पुण भवे, भण्णइ परिणामबाहुल्ला // 4 // ___ मूळार्थ-लाव महेश २तास अशी - સંખ્યાત ગુણ છે. શા કારણથી? કહીએ છીએ, પરિशाम माप वाथी. (4) इतो भावाप्रदेशेभ्यः * कालापदेशा असंख्यगुणा भवेयुः; कुतो हेतोः ? उच्यते--परिणामानां बहुत्वात् / अयमर्थः-यो हि यस्मिन्समये यद्वर्णगन्धरसस्पर्शसंघातभेदसूक्ष्मवादरत्वादिपरि. णामान्तरापन्नः स तस्मिन्समये तदपेक्षया कालतोऽप्रदेश उच्यते / तत्र वर्णाः पञ्च, गन्धौ द्वौ, रसाः पञ्च, स्पर्शा अष्टौ, एतेषु च विंशतौ पदेषु प्रतिपदमेकगुणकालकादयोऽनन्तगुणकालकपर्यवसाना एकाद्यकोत्तरेणानन्ता भेदाः पुद्गलानां प्राप्यन्ते, तेषु च सर्वेषु भेदेषु प्रतिभेदं यदैकसमयस्थितिकास्तदा कालतोऽप्रदेशा भवन्ति / तथा विशकलितानां परमाणुनामेकपुद्गलस्कन्धतया परिणमनं संघातः। एकद्रव्यात्परमाणूनां विचटनं भेदः / एकस्मिन्नपि नमःप्रदेशे यादीनां परमाणूनामवस्थानं सूक्ष्मत्वम् , सूक्ष्मपरिणामपरिणतस्य द्रव्यस्य परमाणुसंख्यानतिक्रमेणा [प्रतिसमयम] नेकनमापदेशव्यापितया भवनं बादरत्वम् / एतेष्वपि परिणामान्तरेषु 1 अस्मिन्वाक्ये संबध्यमानयोर्यत्तच्छद्वयोः क्रियायाश्च बहुत्वं क्वचित् // 2 तत्रैवैकसमयस्थितिरित्यन्ये इति व्याख्याप्रज्ञप्तिवृत्तिः