________________ પરમાણુખંડ છરીરિક પ્રદેશને વિષે તેટલાજ પુદગલનું સૂક્ષમ થવું, આનું નામ સંકેચ, તેમજ વિકસ્વર થવું આનું નામ વિકેચ. તતઃ સંકેચ તેમજ વિકેચવડે અવગાહનાને નાશ થાય છે. આ કહેવાથી અવગાહનાની નિવૃત્તિ થયે છતે પણ દ્રવ્યની નિવૃત્તિ થતી નથી. (6) __ अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्चत एवेत्युच्यतेसंघायभेयओ वा, दव्वोवरमे पुणाई संखित्ते। निअमा तहव्योगाहणाइनासो न संदेहो // 7 // - હવે દ્રવ્યની નિવૃત્તિ થયે છતે અવગાહના નિવજ છે. આ पात 2 4 छे. ... मूळार्थ-संघातमा वडेवणी मस धोना અલપણાથી દ્રવ્યને નાશ થાય છે, તેમજ દ્રવ્યને નાશ થયે છતે દ્રવ્યની અવગાહનાને નિયમિત નાશ થાય છે. साभांसह नथी. (7) परमाणुस्कन्धस्यापरपरमाणुभिः सह संगमः संघातः , तेस्यैव कतिपयपरमाणूनां विचटनं भेदः , ततः संघाताद्भेदादा पुनः परमाणूनां यः संक्षिप्तः स्तोकावगाहन (स्कन्धो न तु प्राक्तनावगाहन ) स्तत्र सति यो द्रव्योपरमो द्रव्यान्यत्वं लघुतया गुरुवया वा पूर्वपरिणामोच्छेद इत्यर्थः / तत्र सति (नं च सङ्घातेन न संशितः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रयणात् ) नियमात्तेषां द्रव्याणामवगाहनाया नाशो भवति // 7 // 1 पुणो य' इति क्वचित् / 2 इतः प्राक् ' इह विवक्षित ' इत्यधिक क्वचित् / 3 'परमाणुस्कन्धस्य' इति क्वचित् / 4 एतत्कोष्ठान्तर्गतः पाठः क्वचिआस्ति। . ' द्रव्यान्ययात्वं' इति क्वचित् / 6 एतत्कोष्ठान्तर्गतः पाठ; क्वापि नाति / . 'सूक्ष्मवादरत्वेन ' इति क्वचित् /