________________ भूग- साये भाषांतर. .. 3 wammmmmmmmmmmmmmm त्वस्य पुद्गलानां स्थानमवस्थानं तद्रूपमायुर्वगाहनास्थानायुः, पुद्गलानामेकयावगाहनयावस्थानकाल इत्यर्थः२। द्रव्यस्याणुत्वादिभा. वेन यदवस्थानं तद्रूपमायुव्यस्थानायुः, पुद्गलानामेकस्कन्धपरिणामेनावस्थानकाल इत्यर्थः 3 / भावस्य कृष्णत्वादिगुणकदम्बकस्य स्थानमवस्थानं तद्रूपमायुभावस्थानायुः, पुद्गलेषु विवक्षितकृष्णत्वादिगुणानामवस्थानकाल इत्यर्थः 4 / ननु क्षेत्रस्यावगाहनायाश्च को भेदः ? उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षिताक्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणक्षेत्रावगाहित्वमिति / अयमभिप्राय:यदा विवक्षितक्षेत्रे कश्चित्पुद्गलस्कन्धोऽसत्कल्पनया नभानदेशदशकावगाढो यावत्तिष्ठति, तावत्क्षेत्रस्थानायुरित्युच्यते / यदा तु विवक्षितक्षेत्रात्क्षेत्रान्तरेषु स एव पुद्गलस्कन्धो नभःप्रदेशदशकावगाढतयैव यावत्संचरति, तावदवगाहनास्थानायुरित्युच्यते / यस्तु स एव पुद्गलस्कन्धो विश्रसापरिणामेन पिण्डितरूतन्यायेन घनीभवनमःप्रदेशपञ्चकेऽपिण्डितरूतन्यायेन स्फारीभवनमःप्रदेशपञ्चदशके वा यावत्तिष्ठति तावद्रव्यस्थानायुरित्युच्यते / यदा तु स एव पुद्गलस्कन्धः स्वपरमाणुवियोजनेन अपरपरमाणुसंयोजनेन वा द्रव्यान्तरत्वमापन्नोऽपि यावत्पूर्वपर्यायान् कृष्णस्वादीन मुश्चति, तावद्भावस्थानायुरित्युच्यते / तेषां क्षेत्रावगाहनाद्रव्यमावस्थानायुषां परस्परेण यदल्पबहुत्वं तस्मिन् विचार्ये पुद्गलानां क्षेत्रावस्थानायुः सर्वस्ताकें, शेषाण्यवगाहनास्थानायुःप्रभृतीनि त्रीणि यथोचरमसंख्यगुणानीति कथामिति शिष्यप्रश्नः // 1 // अर्थ:-मडी पुगत समधी क्षेत्र, Aqाना, द्रव्य, તેમજ ભાવ સ્થિતિકાને આશ્રિ, અલ્પબદુત્વના વિચારમાં ક્ષેત્ર.....१ 'रूत' इति पदं पुस्तकान्तरे नास्ति / 2 'ऽपि इति पदं कचिन्नास्ति // .