________________ यति-जीतकल्प एवं कालविषयो नवविधदानतपोव्यवहारः पुनरपि प्रकारान्तरेण दानविधिमेवाह- . एगाइ जा छमासं आवन्नाणं जहागयं दिज्जा / तवकाल गुरुअ लहुअं सझोसमिअरं व जहपत्तं // व्याख्या-एकादि यावत् षण्मासमापनानाम्-एकमासिकं द्विमासिकं त्रिमासिकं चातुर्मासिकं पाश्चमासिकं पाण्मासिकं च ओपन्नानां साधूनां यथागतं तपःकालाभ्यां गुरुकं लघुकं वा यथाप्राप्तं स्यात् / तथा सझौषमितरद्वा अझोषं, यथाप्रात्रं-सहासहादिपुरुषविशेषरूपं पात्रमपेक्ष्य प्रायश्चित्तं दीयते / / अथ तपःकालाभ्यां लघुगुरु प्रायश्चित्तं यदुच्यते तत्स्वरूपं प्ररूपयतिमुटुंतं तव लहुमट्ठमाइ तव गुरु जमुज्झई गिम्हे / तं लहुमवि कालगुरु गुरु वि लहुअं सिसिरवासे // व्याख्या-निर्विकृत्यादिना षष्ठान्तेन तपसा यन्मासगुर्वादिकमप्यूह्यते तत्तपो लघुकम् / अष्टमादिना तूयमानं मासलवादिकमपि तपो गुरुकम् / ग्रीष्मे यदृह्यते तल्लघुकमपि-मासलध्वादिकमपि . कालगुरुकम् / शिशिरवर्षासु तु यन्मासगुर्वादिकमप्यूह्यते तत्काललघुकम् / यदाहतवकाले ओसज्जउ गुरू वि होइ उ लहू लहू गुरुओ। कालो गिम्हो उ गुरू अ ठाइ तवो लहू सेसो / / गुरुलघुप्रायश्चित्तं पुनः प्रकारान्तरेण दर्शयतिदाणे निरंतरे वा लहु पि गुरू गुरुं पि लहु इहरा / सुत्तविहिणाविलंब ज धुझाइ तं तु हाडहडं // व्याख्या-वाशब्दः प्रकारान्तरोपन्यासे / दाने निरन्तरे सति लघुकमपि गुरुकं, विचाले पारणकाऽदानेन दीयमानं लघुकमपि तपो गुरुकं भवतीति भावः / इतरथा-सान्तरं दीयमानं गुरुकमपि तपो लघुकं भवति / उक्तं चजंतु निरंतरदाणं जस्स व तस्स व तवस्स तं गुरुअं। जं पुण संतरदाणं गुरुअं पि हु तं लहुं होइ / तथा सूत्रविधिना-सूत्रोक्तप्रकारेण यत्प्रायश्चित्तमविलम्ब-कालक्षेपं विनवोह्यते तत्प्रायश्चित्तं हाडहडमित्युच्यते। आरोपणा हि पश्चविधा / यदुक्तम् पदृविइआ थ ठविआ कसिणाऽकसिणा तहेव हाडहडा / आरोवण पंचविहा पायच्छित्तं पुरिसजोए / / आरोपणा पञ्चप्रकारा // तद्यथा-प्रस्थापितिका स्थापिता कृत्स्ना अकृत्स्ना हाडहडा च / एषा पश्चप्रकाराप्यारोपणा प्रायश्चित्तस्य / तच्च प्रायश्चित्तं पुरुषजाते कृतकरणादौ यथायोग्यमवसेयम् / एतासां चेदं व्याख्यानम्पट्टविइमा वहंते वेआबच ठिा ठविइआउ / कसिणा झोसविरहिआ जहिं झोसो सा अकसिणाओ। ____ यदासेपितं प्रायश्चित्तं वहति एषा प्रस्थापितिका, वैयावृत्त्यकरणलब्धिसम्पन्न आचार्यप्रभृतीनां वैयावृत्त्यं कुर्वन् यत्प्रायश्चित्तमापन्नः तस्यारोपितमपि स्थापित कियते यावद्वथावृत्त्यपरिसमाप्ति