________________ 122 यति जीतकल्पे सीअलच्छायठितो अच्छइ / तइओ गिहा निग्गंतु गामे चेव देवकुलादिसु जूआदिपमत्तो चिति / चउत्थो गिहे चेव किंचि वायारं करितो चिट्ठति / अन्नया तेसिं पिता मतो। ताण जं पितिसंतिअं किंचि दव्वं खित्ते वा उत्पन्नं तं सव्वं समभागेण भवति / इआणि दिटुंतोवसंहारो / पच्छद्धं / कुटुंबीसमा तित्थगरा / भावतो खित्तं सिद्धी / पढमपुत्तसमा मासकप्पविहारी उज्जमंता / बितिअपुत्तसमा नियतवासी / तइअपुत्तसमा पासत्था / चउत्थपुत्तसमा सावगधम्मद्विता गिहिणो / पितिसंतिअं दव्वं नाणदसणचरित्ता / जं च तुम्भे खित्तं पडुच्च दुक्करं किरिअकलावं करेह / तं सव्वं अम्ह निअतादि भावटिआणं सुहेण चेव सामण्णं / एसो अहाच्छंदो / अह पासत्थो दुविहो खलु पासत्थो देसे सव्वे अ होइ नायव्यो / सव्वे तिन्नि विगप्पा देसे सिज्जायरकुलादी / / दुविहो पासत्थो देसे सव्वे अ / सव्वहा जो पासत्थो सो तिविहो / देसेण जो पासत्थो सो सिंज्जायर पिंडभोइमादी अणेगविहो / पासत्यनिरुत्तं इमं सव्वदेसभेएणं भन्नति / दसणनाणचरित्ते तवे अ अत्ताहितो पवयणे अ / तेसिं पासविहारी पासत्थं तं विआणोहि // दसणादिआ पसिद्धा / पवयणं चाउवन्नो समणसंघो / अत्ता-आत्मा संधिपयोगेण आभियोगेण आहितोआरोपितः स्थापितः जेहिं साहुहिं / उज्जुत्तविहारिण इत्यर्थः / तेसिं साधूणं पासबिहारी जो सो एवं. विधो पासत्थो पवयणं पड्डुच्च, जम्हा साहुसाहुणि-सावगसाविगासु एगपखेवि न निक्डइ तम्हा पवयणं पइ तेसि पासविहारी / अहवा दंसणादिसु अत्ता अहिओ जस्स सो अत्ताहितो दर्शनादीनां विराधक इत्यर्थः। जम्हा सो विराधको तम्हा तेसिं दसणादीणं पासविहारी पासत्थो। तिविधभेदो भण्णति / दसणनाणचरित्ते सत्थो अच्छइ तहिं न उज्जमति / एएण उ पासत्थो एसो अन्नोवि पज्जाओ। सत्थो अच्छइ त्ति / सुत्तपोरिसिं वा अत्थपोरिसिं वा न करेइ नोद्यमते / दसणाइआरेसु वट्टइ / चारित्ते न वट्टति / अइआरे वा न वज्जेइ / एवं सत्थो अच्छइ / तेन पासत्थो अन्यः पर्यायः / अन्यो व्याख्या प्रकारः / अहवा ___ पासोत्ति बंधणंति अ एगट्ठ बंधहेतवो पासो। पासद्विअ पासत्थो एसो अन्नोवि पज्जाओ / / पासो वा वंधणो त्ति वा एगळं / एए पया दोवि एगठ्ठा / वंधस्स हेऊ अविरतमादी ते पासा भण्णंति / तेसु पासेसु ठिओ पासत्थो / सव्वपासत्थो गतो / इमो देसपासत्थो-.. 'सिज्जातर कुलनिस्सिअ ठवणाकुल पलोअणा अमिहडे अ / पुाव्वपच्छासंथुअ निअअग्गपिंडभोती अ पासत्थो।। सिज्जातरपिंडं भुजनि / सड्ढाइकुलनिस्साए विहरति / ठवणकुलाणि वा निक्कारणे पविसति / संखडिं पलोएति देहं वो पलोएइ आदंसादिसु वो / अभिहडं गिण्हइ भुजति अ / सयणं पडुच्च मातापितादिअं पुव्वं संथवं करेति / पच्छा संथवं वा सासुप्तसुरादिअं / दाणं वा पडुच्च अदिण्णे पुश्वसंथवो दिण्णे पच्छा संथवो, निअयं निञ्च निमंतणे निकाएति / जइ दिणे दाहिसि अग्गकूरो तं गिण्हइ भुजइ अ / एवमादिएसु अववादपदेसु वटुंतो देसपासत्थो भवति / अथ कुत्सितशील:-कुत्सितेषु शीलं करोतोति कुशीलः / तस्य चेदं स्वरूपमू