________________ 248 / आर्हती-दृष्टि 7. पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् / - वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥ गीता, 18/21, 8. यत्तु कृत्स्नवदेकस्मिन् कार्येसक्तमहैतुकम्। ____ अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम् // गीता, 18/22, 9. वैराग्याज्जायते ज्ञानम् // वि. पु. महा. भा., 13/149/61 10. वैराग्याज्जायते ज्ञानं ज्ञानाद् योगः प्रवर्तते / योगज्ञः पतितो वापि मुच्यते नात्र संशयः // वि. पू. महाभा, 13/149/61 11. ज्ञानं प्रकृष्टमजन्यमनवच्छिन्नं सर्वस्य साधकमिति ज्ञानमुत्तमं सत्यं ज्ञानमनन्तं ब्रह्म इति श्रुतेः। वायुपुराण उत्तरार्ध, 11/36 12. ज्ञाननेत्रं समादाय चरेद् वह्मिमतः परम्। निष्कलं निर्मलं शान्तं तद् ब्रह्माहमितिस्मृतम् // ___ ब्रह्मबिन्दु उपनिषद्, 21 13. सम्यक् दर्शनज्ञानचारित्राणि मोक्षमार्गः। . तत्त्वार्थ सूत्र, 1/1. 14. पढमं नाणं तओ दया। दशवै, 4/10 15. जे आया से विम्माया, जे विम्माया से आया।, ' आचा, 5/104 16. णाणंति वा संवेदणं ति वा अधिगमो ति वा चेतणं ति वा भावोति वा एते सद्दा एगट्ठा। दशवै. जि. चू, पृ. 10 णाणं ति वा विज्ज ति वा एगट्ठा। . उत्तरा, चू, पृ. 147 17. णज्जइ अणेणेतिज्ञानं, णज्जति एतम्हि त्ति णाणं। नंदी चू, पृ. 13 18. णाती-णाणं अवबोधमेते, भावसाधणो। नंदी चू, पृ. 13 19. अहवा णज्जइ अणेणेति णाणं, खयोवसमिय -खाइएण। वा भावेण जीवादिपदत्था णज्जंति इति णाणं करणसाधणो / नंदी चू; पृ. 13 20. Man is the measure of all things-It means that the way thing appear to one man is truth for him, and the way thing appear to another is the truth for him. ___The Greek Philosophy, p.p. 63-69, 21. All knowledge is knowledge through concepts... A Critical History of Greek Philosophy, p. 143, 77. Conceptual knowledge, then is the only genuine knowledge that was the teaching of Socrates which Plato