SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ गोत्र-मीमांसा 333 यतः क्षायिकसम्यग्दृष्टि देशसंयत मनुष्य ही होता है, इसलिए इसके देससंयत गुणस्थानमें तिर्यञ्चायु, उद्योत और तिर्यञ्चगति इन तीन प्रकृतियोंका उदय नहीं होता। अतएव इनकी अरांयत सम्यग्दृष्टि गुणस्थानमें ही उदय व्युच्छित्त हो जाती है // 32 // --गो० क. नैवोत्तमः उत्तमकुलप्रसूतः नैव नीचो नीचकुलप्रसूत इति // 86 // आत्मा न तो उत्तम अर्थात् उत्तम कुलप्रसूत है और न नीच अर्थात् नीच कुलप्रसूत है // 86 // . ---परमात्मप्रकाश टीका संताणकमेण आगतजीवाचरणस्य गोत्रमिति संज्ञा भवति / तत्र उच्चाचरणं उच्चैर्गोत्रं नीचाचरणं नीचैर्गोत्रम् / __ अनुक्रम परिपाटीत चल्या आया जो आचरण ताकौं गोत्र ऐसी संज्ञा कहिए सो जहाँ ऊँचा उत्कृष्ट आचरण होइ उच्चगोत्र है। जहाँ नीचा निकृष्ट आचरण होइ सो नीचगोत्र है / - --गो० क० गा० 13, जी० प्र० टी० ___ क्षायिफसम्यग्दृष्टिदेशसंयतो मनुष्य एव / ततः कारणात्तत्र तिर्यगायुरुद्योतस्तिर्यग्गतिश्रेति त्रीण्युदये न सन्ति / तेन तत्रयस्य तत्सप्तदशभिः सहासंयतगुणस्थाने एव व्युच्छित्तिः 20 / देशसंयते तत्रयाभावात् तृतीयकषाया नीचेोत्रं चेति पञ्चैव 5 / प्रमत्ते स्वस्य पञ्च 5 अप्रमत्ते सम्यक्त्वप्रकृतेः क्षपितत्वात्रयम् / अपूर्वकरणादिषु 'छक्कछच्चेव इगिदुगसोलस तीसं बारस' एवं सत्यसंयते आहारकद्विकं तोथं चानुदयः। उदयरुयुत्तरशतम् 103 / देशसंयते विंशति संयोज्यानुदयस्ववोविंशतिः 23, उदयस्व्यशीतिः 83 / प्रमत्ते पञ्च संयोज्याहारकद्विकोदयादनुदयः षड्विंशतिः 26, उदयोऽ शीतिः / अप्रमत्ते पञ्च संयोज्यानुदय एकत्रिंशत् 31, उदयः पञ्चसप्ततिः 75 / अपूर्वकरणे तिनः संयोज्यानुदयश्चतुस्त्रिंशत्, उदयो द्वासप्ततिः /
SR No.004410
Book TitleVarn Jati aur Dharm
Original Sutra AuthorN/A
AuthorFulchandra Jain Shastri
PublisherBharatiya Gyanpith
Publication Year1989
Total Pages460
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy