________________ ताचार्याधिगमसूत्रम् [अध्यायः 1 मिकौयिकपारिणामिकभावयुक्ता उपयोगलक्षणाः संसारिणो मुक्ताश्च हिविधा वक्ष्यन्ते (2-10) / एवमजीवादिषु सर्वेष्वनुगन्तव्यम् // पर्यायान्तरेणापि नामद्रव्यं, स्थापनाद्रव्यं, द्रव्यद्रव्यं, भावतो व्यमिति। यस्य जीवस्याजीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् / यत् काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्रव्यमिति तत् स्थापनाद्रव्यम्, देवताप्रतिकृतिवदिन्द्रो रुद्रः स्कन्दो विष्णुरिति / द्रव्यद्रव्यं नाम गुणपर्यायवियुक्तं प्रज्ञास्थापितं धर्मादीनामन्यतमत्। केचिदप्याहुः-यद् द्रव्यतो द्रव्यं भवति तच्च पुद्गलप्रव्यमेवेति प्रत्येतव्यम् / अणवः स्कन्धाश्च, सङ्घातभेदभ्य उत्पद्यन्त इति पक्ष्यामः (5-25,26 ) / भावतो द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते (5-37) / आगमतश्च प्राभृतज्ञो द्रव्यमिति भव्यमाहं / द्रव्यं च भव्ये / भव्यमिति प्राप्यमाह / भू प्राप्तावात्मनेपदी। तदेवं प्राप्यन्ते प्राप्नुपन्ति वा द्रव्याणि / एवं सर्वेषामनादीनामादिमतां च जीवादीनां भावानां मोक्षान्तानां तत्त्वाधिगमार्थ न्यासः कार्य इति // 5 // ____टी-एभिरित्यादि / एभिरिति सूत्रोक्तैः, कैः ? नामादिभिः, नाम आदियेषां ते नामादयस्तैर्नामादिभिरिति, आदिशब्देन च नेयत्ताऽवधृतेत्यतश्चतुर्भिरित्याह / अत एव विग्रहमपि न कृतवान्, चतुर्भिरित्यनेनैव समासाऽव्यक्ताभिधानस्य व्यक्तीकृतत्वादिति / अनुयोगः-सकलगणिपिटकार्थोऽभिधीयते तस्य बाराणि-तस्यार्थस्याधिगमोपाया इत्यर्थः / अतस्तैर्नामादिमिर्विरचना कार्या / विरचना विरच्यमानविषयेत्यतस्तन्न्यास इत्याह / अस्य च विवरणं, तेषां इति अनन्तरसूत्रोक्तानाम् / तानेव स्पष्टयति-जीवादीनां तत्त्वानां न्यासो भवति-विरचना कार्येति / स किमर्थ न्यासः क्रियत इत्याहविस्तरेणेत्यादि / पुरस्तात् त्विदमुक्तं 'तान् जीवादीन् विस्तरेण लक्षणतो विधानतयोपदेश्याम' इति (1-1) / तेषु च लक्षणविधानेषु वक्ष्यमाणेषु सर्वत्रैषा नामादिका व्याख्याऽवतारणीया, किमर्थम् ? अधिगमार्थ-प्रतिविशिष्टज्ञानोत्पत्त्यर्थमिति / कथं नाम लक्षणादिवाक्येषु सर्वत्रेवंविधां प्रतिपत्तिं कुर्यात् जिज्ञासुः? 'उपयोगश्चतुर्भेदः, जीवश्च' इत्यादि, अतोड़घिगमार्थ न्यासः / न्यास इत्यस्य च प्रसिद्धतरेण शब्देन पर्यायेणार्थमाचष्टे-निक्षेप इत्यर्थः / तमामादिचतुष्टयं यथा लक्ष्येऽवतरति तथा कथयति-तद्यथा, नामजीव इत्यादि। नामैव जीवो नामजीवः, योऽयं जीव इति ध्वनिः, अयं च यस्य जीवपदार्थे कस्यचिद् वस्तुनो वाचकः स नामजीवोऽभिधीयते, वस्तुस्वरूपप्रतीति " हेतुत्वाच, वस्तुस्वरूपं शब्दः, तदनात्मकत्वे वस्तुव्यवहारविच्छेदः, तदात्मकत्वाश्च स्तुतौ रागः स्तुत्यस्य, द्वेषश्च निन्दायां द्वेष्यस्य / स्थापना(त्या )पि वस्त्वात्मता 1 'दिष्वपिः' इति घ-टी-पाठः / 2 . सर्वगुण ' इति घ-टी-पाठः। नामादिन्यासः