SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 453 सूत्रक्रमेणान्तराधिकारसूचा सूत्राका सूत्रपाठः अधिकारः शरीराणां सूक्ष्मतादर्शनम् . 39 प्रदेशतोऽसल्येयगुणं प्राक् तैजसात् प्रदेशापेक्षया शरीरतारतम्यम् 10 अनन्तगुणे परे तैजसकार्मणयोः प्रदेशमानम् 11 अप्रतिघाते तैजसकार्मणयोरप्रतिघातिता 12 अनादिसम्बन्धेच तैजसकार्मणयोरनादिः सम्बन्धः 200 43 सर्वस्य" . सर्वसंसारिणां तैजसकार्मणवत्ता तैजसस्यानादितायां मतभेदः 11 तदादीनि भाग्यानि युगपदेकस्या चतुर्म्यः एकजीवे युगपत् शरीरसंख्या युगपत् पञ्चशरीर्या अभावः 201 202 203 201 15 निरुपभोगमन्त्यम् कार्मणस्य बाह्योपभोगाभावः औदारिकादीनां प्रयोजनानि 206 16 गर्भसम्पूर्छनजमाघम् 207 औदारिकशरीरस्य स्वामिनः औदारिकप्रमाणम् 47 वैक्रियमोपपातिकम् वैक्रियस्वामिनः वैक्रियप्रमाणम् 18 लब्धिप्रत्ययं च 208 लन्च्या वैक्रियसद्भावः 49 शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्वधर एव आहारकस्य स्वरूपम् आहारकस्य स्वामी 209
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy