SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ 452 तत्वार्थाधिगमसूत्रम् अधिकारः सूत्रपाठ: विग्रहेऽनाहारकता वाशब्दस्य विचारः आहारस्य त्रैविध्यम् जन्मसूत्रे प्रस्तावना सम्मुईनगर्भोपपाता जन्म जन्मभेदाः सम्मूर्छनजन्मनो व्याख्या गर्भजन्मनो विचारः उपपातजन्मनः स्वरूपम् अनन्तरसूत्रसम्बन्धः 33 सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तधोनयः जन्मिनां योनिनवकम् योनिलक्षणम् योनिशब्दस्यार्थः / कस्य का योनिः / योषियोनिविचारः नारकादिषु योनिविभागः जीवयोनिसंख्या 3. जराय्यण्डपोतजानां गर्भ: " गर्भजजन्मवतां भेदाः " 35 नारकदेवानामुपपातः उपपातजानां भेदाः ३६.शेषाणां सम्मूर्छनम् 37 औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि संमूर्छनजा जीवाः सत्रविचारः शरीरभेदाः औदारिकादिशरीराणां व्युत्पत्तिः 18 परं परं सूक्ष्मम् शरीराणां परस्परं महत्त्वाल्पत्वे
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy