________________ 434 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 टी-स चैष काल इत्यादि / स इति प्रक्रान्तपरामर्शादेप इत्यनेन सूत्रेणानुसन्धीयते कालः, चशब्दो हेतौ, यस्मादनन्तसमयस्ततः परिणामीति, अनाद्यनन्तभाविन्यां समयपरम्परायां सख्यानं प्रत्यनिर्दिष्टलक्षणायां विशिष्टसख्यानिरूपणायेदमाह-अनन्तसमय इति / सप्रदेशः कालो द्रव्यत्वादात्माकाशादिवत् , ततश्च परिणाम्यपि प्रदेशवत्वात् तद्वदेवेति, तति तस्मिन् कालद्रव्ये वर्तमाने, एक एव प्रदेशः समयलक्षणः तिर्यगतृतीयद्वीपसमुद्रद्वयव्यापी ऊर्ध्वमपश्चाष्टादशंयोजनशतप्रमाणः कालच्छेदेनानवयवः क्षेत्रच्छेदेनादेशोऽपि कल्पितावयवो भावभेदेन वा सावयवः, शेषद्रव्योपकार्योपकारकत्वेन स्वगतेन चागुरुलघुलक्षणेन परिणामेनेति, न चायमसाकमेकान्ताग्रहोऽनवयव एवेति, किन्तु विभज्याविभज्यार्थस्य व्याक रणादर्पितानर्पितसिद्धेः कालतो द्रव्यतश्चापितोऽनवयवः, तस्योत्पत्त्यनकालेऽवयवविचारः न्तरविनश्वरत्वात , एकस्य समयस्य काल कृता देशा न सन्त्येव, यथा कालकृतदेशेरनवयव एवं द्रव्यकृतदेशेरपीति, क्षेत्रतो भावतश्च सावयव एव, उत्पद्यमानसमयपरिणामिकारणमतीतसमयकायें वर्तमानावस्थामनुभूय वृत्तपर्यायमनुभविष्यति, प्राप्तवर्तमानत्वाच्च वय॑त्यपीत्येकसमयस्य द्रव्यता, अतः प्रदेशावयवबहुत्वात् का येव्यपदेश्योऽपि, कालद्रव्यप्रदेशावयवैनास्ति कायता, व्यवहारस्तु रूढ्याऽस्तिकायैः पञ्चभिरेव प्रवचने, न चैतावतैवास्यास्तिकायताऽपहोतुं शक्या, आगमे तु कचिद प्रदेशे नित्यतया व्यवहारः, कचिदनित्यतया। न चैकान्तेन नित्यत्वमनित्यत्वं वा युक्तमित्यलं प्रसङ्गेन। प्रकृतमुच्यतेघर्तमान एकः समय इति निरूप्यैवमतीतानागतयोर्निरूपणायेदमाह--समयराश्योः कियती सख्येति // अतीतानागतयोस्त्वानन्त्यम् // अतीताः सपर्यवसाना वर्तमानावधिकाः सन्तत्याऽनाद्या इत्यतोऽनन्ताः, तथाऽनागताः साद्या वर्तमानावधिकाः पर्यवसानशून्याः सन्तः त्यैव, अनन्तस्य भाव आनन्त्यं-सख्याख्यो गुणः, स च न सख्येयसइख्या नासख्येयसख्येति, किं तर्हि ? अनन्तसङ्ख्यै व, तुशब्दः समुच्चये / अतीतोऽनागतश्च समयराशिरनन्त इति, सौ चातीताद्धा अनागताद्धा च शेषकायेभ्योऽल्पबहुत्वचिन्तायां पृथगेवोक्ता, न पञ्चास्तिकायधर्मत्वेनेति, अभव्येभ्योऽनन्तगुणाः सिद्धाः, सिद्धेभ्योऽतीतसमयराशिरसइनव्येयगुणः, अस्माद् भव्यास्त्वनन्तगुणाः, भव्येभ्योऽनन्तगुणाः वत्स्यत्समयाः, इत्येतदल्पबहुत्वमस्तिकायपञ्च( त्व एव ) कालद्रव्यस्य घटत इति // 39 // भा०-अत्राह-उक्तं( अ० 5, सू० 37) भवता-गुणपर्यायवद् द्रव्यमिति / तत्र के गुणा इति ? / अत्रोच्यते-- टी- अनाह-उत्तं भवतेत्यादिना सम्बन्धमावेदयति / द्रव्याधिकारसम्बन्धेन कालद्रव्यं सपर्यायमभिधाय गुणपर्यायस्वरूपं निरूपयितुकामो भाष्यकारः परमेव प्रश्नं कारयति / 'मतीतः समय इतिक-पाट: 2 'गव्य इति क-पाठः।३'सचा' इति फ-पारः।