________________ सूत्र 24 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 173 (अ० 2, सू० 13-14) नव जीवनिकायाः, पञ्चेन्द्रियाणि स्थावराणामिन्द्रि यनियमः 2 (अ० 2, सू० 15) चेति / तत् किं कस्येन्द्रियमिति / अत्रोच्यते-पृथिव्यादीनां वाय्वन्तानां जीवनिकायानामेकमेवेन्द्रियम्, सूत्रक्रमप्रामाण्यात् प्रथमं स्पर्शनमेवेत्यर्थः // 23 // टी--अत्रेन्द्रियप्रकरणप्रस्तावे पर आह-प्रतिपादितं भवता भू-जल-तरु-हुताशनानिला द्वि-त्रि-चतुः-पञ्चेन्द्रियाश्च नव जीवभेदाः, पञ्चेन्द्रियाणि सङ्ख्यातो निरूपितानि ततू किं कस्यन्द्रियमिति स्पर्शनादीनां मध्ये पञ्चानां किमिन्द्रियं स्पर्शनादि कस्य पृथिव्यादेरिति संशयानः प्रश्नयति // नन्वनुपपन्न एव संशयः श्रोतुर्यतः प्राङ्निचायि तेनेदं स्थावरत्रसविधाने 'पृथिव्यम्बुवनस्पतयः स्थावराः' (अ०२, सू० 13) 'तेजोवायू द्वीन्द्रियादयश्च वसाः ' ( अ० 2, सू० 14 ), तत्र द्वे एव इन्द्रिये येषां ते द्वीन्द्रियास्ते आदौ येषां ते द्वीन्द्रियादयः द्वित्रिचतुःपञ्चेन्द्रिया इत्यर्थः / सामर्थ्याच्च पृथिव्यादीनामेकमेवेन्द्रियं भविष्यदि वाय्वन्तानामेवं च सिद्धे सूत्रमपि नारब्धव्यमिति ? / उच्यते-द्वीन्द्रियादीनां सत्यं द्वीन्द्रियादिता निश्चिता द्वित्वादिसामान्यान्न विशेषतः द्वे इन्द्रिये येपामिति, के पुनस्ते द्वे इति न निश्चिनुमः / एवं त्रीन्द्रियादिष्वपि योज्यम् , तथा सामर्थ्यादिलाद्यनिलान्तानामेकं कतममि(दि)न्द्रियं भवतु किं.न निर्दिश्यते अतस्तदवस्थः संशयस्तस्मादुपपन्नः प्रश्नः सूत्रारम्भश्चेति / अपिच चोदनाऽनवकाशैव, यतः किमिन्द्रियं कस्य जीवस्य विशेष्याभिहितम् / पृथिव्यादीनामित्यादि भाष्यम् / वाय्वन्तानामित्युक्ते न ज्ञायते किमादीनामेकं भवत्यतः सामर्थ्यलभ्यपृथिवीग्रहणमकरोद् भाष्यकारः ततः परमपरस्य जीवनिकायस्यासम्भवादिति / अर्थवमाशङ्केत परतो मा भूत् सम्भव आरात् किं न सम्भवति वासन्तानां वनस्पत्यादीनामवादीनां वा भवत्वेकमिति, एवं व्याचक्षाणेन शेपंजीवभेदपरित्यागे प्रयोजनं वक्तव्यमतो निष्फलत्वान्नैवमभिसम्बद्धं शक्यम् / जीवनिकायानामित्यचेतनपृथिव्यादिव्युदासः, जीवनिकायानां जीवसङ्घातानामेकमेवेन्द्रियं भवति न द्वयादीनि न विनिश्चितमेकं स्पर्शनादीनां मध्ये कतमदित्यत आह-सूत्रक्रमप्रामाण्यात् प्रथमं स्पर्शनमेवेत्यर्थः / इन्द्रियनामनिर्देशमत्रक्रमं प्रमाणीकृत्यैकं प्रथममवसेयम् , पुनस्तदेव विशिनष्टि नामतः-स्पर्शनमेवेति। न चाप्रसिद्ध एकशब्दः प्रथमार्थे, ‘एको गोत्रे' इत्यादिदर्शनादितिः / 23 // ___ उक्तः क्षिति-उदक-तरु-ज्वलन-पवनानामिन्द्रियनियमः / सम्प्रति द्वीन्द्रियादीनामुच्यते इत्याहसूत्रम्-कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि // 2-24 // भा०-कृम्यादीनां पिपीलिकादीनां भ्रमरादीनां मनुष्यादीनां च यथासङ्ख्यमेकैकवृद्धानीन्द्रियाणि भवन्ति यथाक्रमम् / तद्यथा-कृम्यादीनां अपा१ 'विशेषोऽभिहित' इति ग-पाठः / 2 -- दोषः' इति क-ख-पाठः /