________________ 160 तत्त्वार्थादिगमसूत्रम् [ अध्यायः 2 णाउसो!, तस्स णं गोयमा! पुरिसस्स वेयणाहितो पुढविकाइए अक्कंते समाणे अणितरिय अकंदिततरियं चेव अमणामतरियं चेव वेयणं पच्चणुभवति" (भगश०९,उ०३,सू०६५३)। एवमेवाप्तेजोवायुवनस्पतिकाया अपि वक्तव्याः / युक्तिरपि सास्नाविषाणादिसङ्घाता हि छेद्यभेद्योत्क्षेप्यभोग्या यरसनीयस्पृश्यदृश्यद्रव्यत्वे सति जीवशरीरतया प्रसिद्धाः, पृथिव्यादीनां च छेद्यत्वादिदृष्टमपहोतुं न शक्यते, जीवशरीरत्वेन निरूपितत्वात् , पाणिपादसङ्घातानामिव पृथिव्यादीनामपि कदाचिच्चैतन्यं, न चात्यन्तमचित्ततेति, कदाचित् किश्चिदचेतनमपि शस्त्रोपहतत्वात् पाण्यादिवदेवेति, अर्थोविकाराङ्कुरवच्च समानजातीयाङ्कुरोत्पत्तिमत्त्वे सति स्वाश्रयावस्था विद्रुमलवणोपलादयः पृथिवीविकाराश्चेतना ततश्च विद्रुमलवणादिवत् पृथिवी विकारे सति अभ्रपटलाञ्जन-हरिताल-मनःशिला-शुद्धपृथिवी-शर्कराप्रभृतयश्चैतन्यमव्यक्तं मत्तसुप्तमूञ्छितपुरुषवदनुभवन्तीत्यागमतो युक्तितश्चैषामुपेयोगो लक्षणं प्रतिपत्तव्यमितरत्रापि च यथासम्भवमेतदुभयमायोजनीयम् / अप्कायोऽनेक इत्यादिग्रन्थः / अत्राप्याअप्कायिकानां भेद दिग्रहणेनावश्याय-महिका करक-हरतनु-शुद्ध-शीतोष्ण-क्षाराम्ल-लवण-क्षीप्रदर्शनम् मद र-घृतोदकप्रकाराः परिगृह्यन्ते,बादराणां समुद्र-हद-नदीप्रभृतिस्थानमितरे - षां सर्वलोकस्तथैवासङ्ख्येयतापर्याप्तकादिभेदश्वाशेषस्तथैव केवलं शरीरसंस्थानं स्तिबुकबिन्दुकसंस्थितमेवावसेयम् / वनस्पतिकाय इत्यादिग्रन्थः / शैवलादिरिति / साधारणशरीरबादरवनस्पतिकायोपादानात् तदुपलक्षितास्ते चान्ये च वनस्पतिकायि. काना ग्राह्याः, शैवालावकपणकहरिद्राद्रेकमूलकाल्लुकासिंहकर्णिप्रभृतयः, तथा पणम् प्रत्येकशरीराः वृक्ष-गुच्छ-गुल्म-लतावितानप्रभृतयः / अत्र साधारणवन स्पतेरनन्तजीवानामेकं शरीरमुच्छ्वासनिःश्वाससमतासमाहारादानता चेत्यादिलक्षणमागमतोऽनुसतव्यम् / प्रत्येकशरीरास्त्वसङ्ख्येयजीवाः सङ्ख्येयजीवा वा बहुभेदाः, पर्याप्तकादिर्भेदस्तथैव, केवलमनित्थं रथं शरीरसंस्थानमेषामवसेयम् , शेषमन्यत् समानम् / स्थानं घनोदधिधनवलयाद्येषां, सख्यामङ्गीकृत्यानन्ताः सर्वे वनस्पतयः, सूक्ष्माः सर्वलोकव्यापिनो वनस्पतयः / / 13 // उक्ताः स्थावराः, तसा उच्यन्ते सूत्रम्-तेजोवायू दीन्द्रियादयश्च त्रसाः // 2-14 // भा०-तेजाकायिका अङ्गारादयः / वायुकायिका उत्कलिकादयः / द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चन्द्रिया इत्येते प्रसा जताना मदा भवन्ति / संसारिणस्त्रसाः स्थावरा इत्युक्ते एतदुक्तं भवतिमुक्ता नैव सा नैव स्थावरा इति // 14 // भवति ? अनिष्टां श्रमणायुष्मन् | तस्य गौतम | पुरुषस्य वेदनायाः ( सकाशात् ) पृथ्वीकायिक भाक्रान्तः सन् भनिष्टतरी अकान्ततरां अमनोज्ञतरामेव वेदना प्रत्यनुभवति / १.मुपयोगलक्षणस्वम् ' इति ग-टी-पाठः॥२'तेजोवायद्वीन्द्रियादयः त्रसाः' इति ग-पाठः।