SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ भणुमागबन्धस्थान-तदध्यवसायस्थान-कर्मप्रदेशा-ऽविभागपरिच्छेदानां सङ्ख्यायाश्च निदर्शनम् [43 कियत्परिमाणमिति चेत् , अभवियसिद्धिएहिं अणंतगुणा, सिद्धाणमणंतिमो भागो, एत्तियाणं - परमाणणं समुदाओ एए खंधे सव्वे वि तल्लखणा भणिया / कित्तिया ते / / अभवियाणं अणंतगुणा, सिद्धाणमणंतभागमेत्तखंधा एगसमएणं गहणं कम्मत्ता इंति / एवं अणुभागबंधज्झवसाणट्ठाणाहिंतो कम्मपएसा अणंतगुणा ।।१२०||१२४॥दा।। गहणसमए अ जीवो नियपरिणामेण जणयइ रसाणू / सम्वजियाणंतगुणे कम्मपएसेसु सव्वे // 121 // 125 // कम्मपुग्गलेहितो वि अविभागपलिच्छेया अणंतगुणिया। कहं ?, भण्णइ,-जहा अद्दहणविसेसाओ सित्थेसु रसविसेसो दिट्ठो, तहा अज्झवसाणविसेसाओ कम्मखंधेसु रसविसेसोहवइ / अज्झवसाणाई अद्दहणतुल्लाइं / तंदुलथाणिया कम्मपएसा / जो एगम्मि सित्थे रसो विभजमाणो 2 भागं न देइ सो अविभागपलिच्छेओ / एवं कम्मखंधेसु जो अणभागरसो सो केवलनाणेणं विभजमाणो भागं न देइ ति सो अविभागपलिच्छेओ वुच्चइ / नारिसा अविभागपलिच्छेया एककेक्कम्मि कम्मपएसम्मि सव्वजीवाणंतगुणा लम्भंति / उपतं चगहणसमयम्मि * जीवो उप्पाएइ उ गुणे सपञ्चयो / सव्वजियानंतगुणे कम्मपएसेसु सम्वेसु // तेण कम्मपएसेहितो अविभागपलिच्छेया अणंतगुणा // 121 / / 12 / / दार।। इयाणि गणणासंखाणमाहसंखिज्जेगमसंखं परित्तजुत्तनिअपयजुयं तिविहं / एवमणंतं पि तिहा जहणमझुक्कसा सब्वे // 122 // 126 // संखेनं एगविहं / एगविहं पितिविहं / तं जहा-जहण्णं मज्झिमं उक्कोसं / असंखेज्जतिविहं / परित्तासंखेन्जं, जुत्तासंखेन्जं, असंखासंखेज्ज / एक्केक्कं पि यतिविहं / जहण्णयं मज्झिमं उक्कोसं। एवं अणतं पि तिविहं / परित्ताणतयं, जुत्ताणतयं, अणंताणतयं / एक्केक्कं पुण तिविहं / जहण्णय मज्झिमं उक्कोसं च // 122 // 126 / / संखेज्जगं जहरणं दुच्चिय मज्झिममयो परं बहुहा / जा उक्कोसं तं पुण चउपल्लपरूवणाइ इमं // 12 // 127 // संखेज्जयं दुविहं / गणणासंखेज्जयं, उवमासंखेजयं / गणणासंखेजयं अणेगविहं / तत्थ जहण्णयं दोच्चिय / मज्झिममओ परं बहुहा अणेगमेयभिन्नं जाव सयं सहस्सं लक्खं जाव चुलसी लक्खा पुव्यंगं भवइ / पुव्वंगगुणिया कमेण पत्त्यं पत्तेयं सत्तावीसं ठाणा / ते य इमे-पुव्वं 2 तुडियंगं 3, तुडियं 4, अउडंगं 5, अडडं 6, अवयवंगं 7, अवयवं 8, हुहुयंगं 6, हुहुयं 10, उप्पलंगं 11, उप्पलं 12, पउमंगं 13, पउमं 14, णलिणंगं 15, गलिणं 16, अनि उरंगं 17, अस्थनिउरं 18, अउयंगं 16, अउयं 20, नउयंगं 21, नउयं 22, मउयंगं 23, मउयं 24,
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy