________________ बन्धाधिकारे प्रकृतीनां बन्धकालस्तथा ध्रु वाध्रु वोदयसत्ताकप्रकृतयः (17 __ "तह जहन्नबंधो वि।" तित्थयरनामस्स आउचउक्कस्स जहण्णबंधकालो अंतोमुहुत्तं / तित्थयरनामस्स जघन्यः बंधकालो कह?-तित्थयरनामबंधगो उवसमसेटिं आरुहइ, अनियट्टीओ जाव उवसंतो तावाऽबंधगो, परिवडिओ, पुणो बंधइ अंतोमुहुत्तं, पुणो सेढिं आरुहइ, अबंधगो, परिवडिओ पुणो बंधइ / उक्तं च-"एगमवे दुक्खुत्तो चरित्तमोहं उवसमिज्जा" इति श्रुतिः / "धुवबधीणं तु भंगतिगं" कह ? अणादिअपज्जवसियं 1, अणादिसपज्जवसियं 2, सादिअपज्जवसियं बंधं पइ असंभवियं, सादिसपज्जवसियं 3, एयं भंगतिगं // 37 // दारं / / "अव्वोच्छिन्नो उदओ जाणं पयडीण ता धुवोदयिया। वोचछिन्नो वि हु संभवइ जाण अधुवोदया ताओ। दव्वं खेत्तं कालं भवं च भावं च हेयवो पंच / हेउसमासेणुदओ जायइ सव्वाण पयडीणं // " निम्मेणथिराथिरतेयकम्मवन्नाइ अगुरुसुहमसुहं / नागंतरायदसगं दसगचउ मिच्छ धुवउदया // 34 // 38 // निमाणनामं, थिरनाम, अथिरनामं, तेयगसरीरं, कम्मगसरीरं, वण्णाइचउक्कं, अगरु. लहुनामं, सुभनामं, असुभनाम, नाणावग्णपणगं, अंतरायपणगं, दसणचउक्क, मिच्छत्तं चएए धुवोदया सत्तावीसं / पडिवखे अधुवोदया / ता य इमा-गइचउक्कं, जाइपणगं, सरीरतिगं, अंगोवंगतिगं, संघयणछक्कं, संठाणछक्क, तसचउक्कं. थावरचउक्कं, आणपुव्वीचउक्कं, सुभगाइचउक्कं, दुभगाहचउक्कं, आउचउक्कं, निद्दापणगं, चरित्तमोहं पणवीसं, विहाइगइदुर्ग, गोअदुगं, वेयणियदुर्ग, परघायं, उज्जोयं, आयवं, ऊसासं, तित्थयरं, उवघायं, सम्मत्तं, मीसं च / एवं अधुवोदयाणं // 34 // 38 // - उदयो धुवोदयाणं अणाइणंतो अणाइसंतो य / अधुवाण साइसंतो मिच्छस्स उ भंगतिगमेयं // 35 // 31 // अणादिअपज्जवसिय 1, अणादिसपज्जवसियं 2, एवं भंगदुगं छव्वीसाए धुवोदयाणं / सादिसपज्जवसियं एगं भंग अधुवोदयाणं 65 / मिच्छस्स तिण्णेव भंगाओ ॥३५।।३।।दारां।। "कम्ममसुभं सुभं वा बद्धं पि न जाव वेइयं अहवा / करणंतरेण वि वियोयियं न ता भन्नए संतं // " वेउविकारससम्ममीसतित्थुञ्चमणुदुगाउचऊ / याहारसत्त अधुवा धुवसंता सेस तीससयं // 36 // 40 // देवदुगनिरयदुर्ग, वेउव्वियसरीरं, वेउब्वियअंगोवंगं, वेउव्वियसंघायं, वेउव्वियवंधणचउक्कं, एवं वेउव्विएकारसं सम्मत्तं, सम्मामिच्छत्तं, तित्थयरनाम, उच्चागोयं, मणुयदुर्ग, आउचउक्कं, आहारगसरीरं, आहारगअंगोवंगं, आहारगसंघायं, आहारगवंधणचउक्कं, एवं आहारगसत्तर्गः एवं अट्ठावीसं अधुवसंताओ।