________________ 16] सूक्ष्मार्थविचारसारप्रकरणे नीयागोयस्स तिरियदुगस्स य सययं बंधकालो समयं 1 जघन्यं, उक्कोसं जाव तेउवाउ- . कायट्ठीइ एवं असंखकालं / सुरदुगविउव्यियदुगे पलिओवमतिगंः जओ देवकुरुसु देवगइपाउम्गं बंधंति न अण्णं | आउचउक्के वि उक्कोसं अंतोमुहुत्तं // 30 // 33 // तसचउपणिदिपरघाउस्सासेतु पणसीयमुदहिसयं / बत्तीसं सुभगतिगुच्चपुरिससुभखगइचउरसे // 31 // 34 // तसचउक्कं पणिदिजाइ परघायनामं उसासनामं च / सययं बंधकालो जघन्न समयं 1, उक्कोसो सागरोवमसयं पंचासीयं पल्लचउक्कं च / जत्थ परिपवखस्स (अ)बंधकालो सो एएसि बंधकालो। आयवनामं थावरेण समं, परघायनामं ऊसासनामं पज्जत्तगेण बध्नन्ति / एवं पडिवक्खविवक्खा / तहा सुभगतिगउच्चागोयं पुरिसवेयं च सुभविहायगइ चउरंससंठाणंएएसि . बंधकालः जघन्यः समयः; उचकोसो सागरोवमसमयं बत्तीसः पडिवक्खसंभवाओ॥३१॥३४॥ उरले असंखपुग्गलपरियट्टा साय पुव्वकोट्टणा / तेत्तीसयरा नरदुगतित्थुसभउरालुवंगेसु // 32 // 35 // ओरालियसरीरबंधकालो जघन्यः समयः, उक्कोसो सययं असंखपुग्गलपरियट्टा / उक्तं च"एगिदियहरियंतियपोग्गलपरियट्टया असंखेज्जा" इत्यादि / सायावेयणियस्स बंधकालो जघन्यः समयः, उक्कोसं देसूणपुच्चकोडी, केवली सायावेयणियं चेत्र बंधइ / मणुयदुगं तित्थयरनामं वज्जरिसभसंघयणं ओरालियअंगोवंगं, एएसिंबंधकालो जघन्यः समयः / तित्थयरस्स अंतोमुहुत्तं जघन्यः, उक्कोसं पंचण्ह वि सागरोवमतेत्तीसं, अणुत्तरविमाणेसु / एवं बत्तीसं पगईओ॥३२॥३५॥ समयादंतमुहुत्तं सेसाणां तह जहन्नबंधो वि / / तित्थाउसु अंतमुहू धुववधीणं तु भंगतिगं // 33 // 36 // सेसाणं एक चत्तालीसाए पगईणं बंधकालोजघन्यःसमयः 1, उक्कोसं अंतोमुहत्तं / / 33 // 36 // थिरसुभजसथावरदस१० असुभागी५खगइ १जाइटसंघयणा। णिरया२हारदुगायव असाय?अपमिथि१दुजुयलु४ज्जोयं 1 // 37 // (प्रक्षेपगाथा) थिरनाम, सुभनाम, जसनामं, थावरंदसगं, असुभसंठाणपंचगं, असुभविहायगई, असुभजाइचउक्कं, असुभसंघयणपंचगं, निरयदुर्ग, आहारदुर्ग, आयवनामं, असायवेय- . णीयं, नपुसगवेयं, इत्थिवेयं, हासरइजुयलं, अरइसोगजुयल, उज्जोयं च; एवं एकचत्तालीसं /