________________ // ॐ ह्रीं श्री महं श्रीशंखेश्वरपार्श्वनाथाय नमः / / न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः // सकलागमरहस्यवेदिश्रीमदाचार्यविजयदानसूरीश्वरेभ्यो नमः // कर्मसाहित्यनिष्णातश्रीमदाचार्यविजयप्रेमसूरीश्वरेभ्यो नमः / / श्रीमज्जिनवल्लभगणिपुङ्गवविरचितं सूक्ष्मार्थविचारसारप्रकरणम् - (अपरनाम-सार्धशतकप्रकरणम् ) श्रीमद्रामदेवगणिकृतटिप्पनकेन विराजितम् // waikan // ॐ नमो वीतरागाय // सिद्धत्थसुयं नमिउं सुहमत्थवियारटिप्पणं किंचि / .. सुगुरुवएसेण अहं . भणामि सरणथमप्पस्स // तत्थ पगरणकारो मंगलाभिधेयाणं पडिपायणनिमित्तं . इमां गाहामाह मयलंतरारिवीरं वंदिय वरनाणलोयणं वीरं / वोच्छं . जहासुयमहं कम्माइवियारसारलवं // 1 // सयला सव्वे अंतरा-कायमज्झवत्तिणी जे अरिणो वेरिणो केवलनाणाइगुणपरमपाणघायगत्तेण, अन्नाणरागदोसकोहमाणमायालोभाइणो, तेसिं वीरो-मूरो, जहा वीरपुरिसो कोइ पभूयबलजुत्तो वेरिणो निज्झिणाइ अप्पपरकम्मेण, तहा भगवया वि ते अंतरवेरिणो अबाणाई या निझिया इइ कटू सयलंतरारिवीरो, तं, वंदिय=पणमिय वीरं चरमतित्थयरं उत्तरपएण संबंधो / तहा 'वरनाणलोयणं' ति, वरे-अधाने अशेषाऽऽवरणक्षयात् , नाणं केवलनाणं लोयणं केवलदंसणं च, "लोक दर्शने' इति वचनात् , वरनाणलोयणे जस्स, तं तहा, वोच्छं-भणिस्सामि, कहं ? जहासुर्य-सुयाणुसारेण 'अहं' ति, अप्पनिद्देशो, किं भणिहिसि ? कम्माणि वक्खमाणाणि / आइसद्दाओ गुणसेढि-पुग्गलपरावत्ताइया / तेसिं वियारो-पनवणा, तस्स सारो-पहाणो अट्ठो, तस्सेव लओ अंसो, तं वोच्छामित्ति संबंधः / / 1 / /