________________ [ 83 सप्ततिकाभिधे षष्ठे कर्मग्रन्थे ऽवशिष्टमूलगाथासूत्राणि तच्चाणुपुग्विसहिया तेरस भवसिद्धियस्स चरिमम्मि / सन्तंसगमुक्कोसं जहन्नयं पारस हवन्ति ॥सूत्रम्-६८|| मणुयगडसहगयाओ भवखित्तविवागजीववागत्ति / वेयणिअन्नयरुच्चं च चरिमसमयम्मि खीयंति ॥सूत्रम्-६९।। अह सुचिरसयलजयसिहरमरुयनिरुवमसहावसिडिसुहं / अणिहणमव्वाबाहं तिरयणसारं अणुहवं ति ॥सूत्रम्-७०॥ दुरहिगमणिउण परमत्यरुइलबहुभंगदिट्टिवायाओ / अत्था अणुसरियव्वा बंधोदयसंतकम्माणं ॥सूत्रम्-७१।। जो जत्थ अपडिपुन्नो अत्यो अप्पागमेण बडोत्ति / तं खमिऊण बहुमुया पूरेऊणं परिकहिंतु ॥सूत्रम्-७२|| . गाहग्गं सयरीए चंदमहत्तरययाणुसारीए / टीकाएँ नियमियाणं एगूणा होइ नउईओ ॥सूत्रम्-०॥ // सप्ततिका समाप्ता // शिवमस्त सर्वमगत जन जया