________________ // ॐ ह्री श्री अर्ह श्रीशंखेश्वरपार्श्वनाथाय नमः // न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः // सकलागमरहस्यवेदिश्रीमदाचार्यविजयदानसूरीश्वरेभ्यो नमः / / कर्मसाहित्यनिष्णातश्रीमदाचार्यविजयप्रेमसूरीश्वरेभ्यो नमः // श्रीमज्जिनवल्लभगणिपुङ्गवप्रणीतः षडशीतिनामा चतुर्थः कर्मग्रन्थः / ___(अपरनाम-आगमिकवस्तुविचारसारप्रकरणम् ) "श्रीमद्रामदेवगणिविवृतविवरणेन विभूषितः // " Kritem // नमो जिनागमाय // सिरिपासजिणं नमिउं, वत्थुवियारस्स विवरणं भणिमो। इह आयसुमरणत्थं, गुरूवएसा समासेणं // 1 // तत्थ ताव पगरणकारो इट्ठदेवयानमोक्कारपुव्वं अभिधेयं पयोजणं च गाहादुगेण भरे - निच्छिन्नमोहपासं पसरियविमलोरुकेवलपयासं / पणयजणपूरियासं पयओ पणमित्त जिणपासं // 1 // वोच्छामि जीवमग्गणगुणठाणुवओगजोगलेसाई / किंचि सुगुरूवएसा सन्नाणसुझाणहेउत्ति // 2 // (राम०) निच्छिन्नो-तोडिओ मोहलक्खणो पासो बंधणं जेण तं, पसरिओ वित्थरिओ विमलो निम्मलो उरू बृहत्तरो केवलनाणस्स पयासो अवलोयणं जस्स तं, पणयजणाणं-स्तावकलोकानां पूरिया पयच्छिया आसा=इहलोगे परलोए य जा कावि वंछिया जेण तं, एवं विहविसेसणजुत्तं 'पयओ' उज्जमपरो पासजिणं 'पणमित्तु' नमिय वोच्छामि जीवट्ठाणाइ / तत्थ जीवट्ठाणेसु मग्गणट्ठाणेसु गुणट्ठाणेसु जे उवओगा जोगा लेसा, आइसद्दाओ जीवट्ठाणेसु गुणट्ठाणाणि मूलपयडीविसओ बंधो उदओ उदीरणा सत्ता य, तहा मग्गणट्ठाणेसु जीवट्ठाणगुणट्ठाणाणि अप्पबहुत्तं च तहा गुण'ट्ठाणगेसु जीवट्ठाणाणि बंधहेयवो मूलपयडीसु 1. ""ट्ठाणेसु” इत्यपि पाठः।