________________ 58 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे टीकाकृत्प्रशस्तिः x तस्याभवद्भुवनवल्लभभाग्यसम्प-त्सूरिर्द्धनेश्वर इति प्रथितः 'स शिष्य / अद्याऽप्यमन्दमतयो ननु यत्प्रतिष्ठा-मादित्सवः किमपि चेतसि चिन्तयन्ति // 4 // सूक्ष्मार्थसार्द्धशतकप्रकरणविवरणमिषेण सम्यग्दृशां / मलयजमिव लोकानां हृदयानि मुखानि भूषयति // 5 // येन विविधशास्त्रादिप्रपञ्चपीयूषमर्पितं निपुणाः / के के पायं पायं न भवन्ति रूजातिनिमुक्ताः // 6 // बाल्यादपि बलमांसल-भवरिपुपृतनापराभवारम्भः / अजनि नयविनय सदनं तयोविनेयेषु यस्तिलकः // 7 // xबोधावधारणविरोधनिरोधधर्मो पायप्रदर्शनपरोपकृतादिशक्त्या। यो रोचकं व्यरचयञ्चतुराशयेषु, प्रायेण विश्रुतगुणेष्वपि सज्जनानां // 8|| +नृपतिरजयदेवो देवविद्वन्मनीष-मददलनविनोदैः कोविदैस्तुल्यकालं / स्थितिमुपधिविरूद्धा मागधीगमधत्ता-ऽस्खलितमखिलविद्या-ऽऽचार्यकं यस्य दृष्ट्वा / / / 7 अर्णोराजनृपे सभी परिवृढे, श्रीदेवबोधादिषु, प्राप्तानेकजयेषु साक्षिपु सदिग्-वासःशिरःशेखरः / सद्विद्योऽपि गुणेन्दुरन्तरुदित-क्षोभोद्भवद्वेपथु- - हेतु' यस्य निशम्य मन्तुविमुखं, तत्प्राज्ञवादव्रतम् // 10 // v यस्य श्रीखण्डपाण्डु-भ्रमति दशदिशः, कीर्तिरुत्साहिते वा घाटं द्रष्टुं त्रिलोक्याः, सुरभितभुवनै-स्तैः पवित्रैश्चरित्रैः। . तस्य श्रीधर्मसूरे-निरवधिधिषणा-शालिनः शिष्यलेशः, स्मृत्यै स्वस्येदमल्पं, विवरणमकृत, श्रीयशोभद्रसूरिः // 11 // * मृदुमतिपरिस्पन्दायद्वावधानवियोगतो, यदिह विवृतं किंचित्क्वा-ऽपि स्वदर्शनबाधया। तदखिलमपि क्षुद्राचारा त्तिपराङ्मुखै, विदितविशदाम्नायैः सम्यग्विशोध्यमशङ्कितैः // 12 // // इति श्रीमद्य गोभद्रसूरिप्रणीतषडशीतिप्रकरणटीका समाप्ता / X वसंततिलका। आर्या / + मालिनी। V शादुलविक्रीडितम् / * हरिणी "वृषभचरितं" इति वा "वृषमललित" इति वाऽपरनाम छन्दः / 1 "सुशिष्यः" इति वा। हस्तलिखितप्रत्यादिषु पुनः "सशुष्यतः' इति पाठ उपलब्धोऽस्ति / किन्तु सोऽशुद्धः प्रतिभाति / // इति श्रीयशोभद्रसूरिकृतवृत्त्युपेतः षडशीतिनामा चतुर्थःकर्मग्रन्थः॥