SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॐ ही अहं श्री शंखेश्वरपाश्वनाथाय नमः // न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः॥ सकलागमरहस्यवेदिश्रीमदाचार्यविजयदानसूरीश्वरभ्यो नमः / सिद्धान्तमहोदधिश्रीमदाचार्यविजयप्रेमसूरीश्वरेभ्यो नमः / श्वेताम्बराग्रण्यश्रीमद्गर्गमहर्षिविरचितः कर्मविपाकाख्यः प्रथम: कर्मग्रन्थः / पूर्वाचार्यकृतव्याख्यया श्रीमत्परमानन्दसूरिविरचितवृत्त्या च समेतः / ... (पूर्वाचार्यकृतव्याख्या) - // नमः सिद्धेभ्यः / / रागादिवर्गहन्तारं, प्रणेतारं सदागमम् / प्रणौमि शिरसा देवं, वीरं श्रीजिनसत्तमम् // 1 // स्तौमि देवीं सदा भक्त्या, जिनाऽऽस्याम्बुजवासिनीम् / यत्प्रसादाद्वरं काव्यं, कवीनां जायतेऽमलम् // 2 // 'कः शक्तो विवरीतु स्यात् , सूत्रं जिनमतेऽखिलम् / अनन्तगमपर्याय, मतेर्मान्द्याच्च बालिशः // 3 // गुरुपादप्रसादेन, तथाऽपि जडबुद्धिना। क्रियते विवरणं किञ्चिद् , विपाके कर्मसंज्ञके // 4 // दोषान्मुक्त्वा वचो ग्राह्य, मदीयं कृतिभिः सदा / सतामभ्यर्थना येन, न (यन्न) कदाचिन्निष्फला भवेत् // 5 // तत्रेष्टदेवतास्तवाभिधायिकां प्रेक्षापूर्वकारिप्रवृत्त्यर्थं विघ्नविनायकोपशान्तये शिष्टसमयप्रतिपालनाय च प्रयोजनाभिधेयसंबन्धगर्दा सूत्रकार आद्यामिमां गाथामाह___“सदागमे” इति जे० / 1 "विवरीतु समर्थः स्यात्कः सूत्रं जिनमतेऽखिलम्" जे०१२ “गमाः सदृशपाठाः, पर्यायाः नवपुराणादयः" जे० टिप्पणी / 3 पर्यायान्मते० जे०। ४-"त्सुबालिशः” इत्यपि // .
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy