SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीमत्पूर्वाचार्यकृतव्याख्यया श्रीमत्परमानन्दसूरिविरचितवृत्त्या च समेतः ___श्वेताम्बराग्रण्यश्रीमद्गर्गमहर्षिविरचितः / कर्मविपाकाख्यः प्रथमः कर्मग्रन्थ : श्वेतपटाचार्यश्रीमद्गोविन्दगणिगुम्फितटीकया समलङ्कृतः कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थ : श्रीमद्धरिभद्रसूरिविरचितव्याख्योपेतः बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः श्रीहरिभद्रसूरिविरचितविवृत्त्या श्रीमन्मलयगिरिसरिविरचितवृत्त्या श्रीमद्यशोभद्रसूरीश्वरप्रणीतटीकया श्रीमद्रामदेवगणिविवृतविवरणेन च विभूषितः श्रीमजिनवल्लभगणिपुङ्गवनिर्मितः षडशीतिनामा चतुर्थ: कर्मग्रन्थ: श्रीमद् रामदेवगणिकृतप्राकृतभाषागाथानिबद्धटिप्पनकेन विराजितः सप्ततिकाभिध: षष्ठ: कर्मग्रन्थ: श्रीमद्रामदेवगणिविहितप्राकृतभाषाटिप्पन-वृत्तिभ्यां शोभितं __श्रीमजिनवल्लभगणिपुङ्गवप्रणीतं सूक्ष्मार्थविचारसारप्रकरणम् प्रथमं परिशिष्टम् षडशीतिप्रकरणसत्कैकादशयन्त्रकलक्षणम् द्वितीयं परिशिष्टम् प्राचीनकर्मग्रन्थषट्कसत्कमूलगाथा-द्वितीय-चतुर्थ-पञ्चम-पष्टकर्मग्रन्थभाष्यगाथा सप्ततिकासारगाथा-सूक्ष्मार्थविचारसारमूल भाष्यगाथात्मकम्
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy