SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ 638 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्र अक्षि नात्यन्तयोरख्याद्वाधमानोऽपि वा भिषक्॥ संरम्भः श्वयथुः / अपार्थम् अकिञ्चित्करम् / एतदुक्तं भवति अक्षीत्यादि / अन्तयोः कनीनकापाङ्गयोः / नात्यध्यात्। एतैः स्नानादिभिः स्थिरीकृतस्य दोषस्य निर्हरणं कर्तुमजनं न ईषदलयात् , क्षतभयात् / बाधमानोऽपि वेति बाधां कुर्वन् शक्नोतीत्यर्थः / एवमेवेत्यपार्थकमञ्जनं स्यात् दोषोत्क्लेशं च वैद्यो वा नाध्यादित्यर्थः / 'अक्षि नात्यन्तयोरड्यात्' इत्यत्र करोतीत्यर्थः / उपद्रवान् रागशोफादिकान् / साधु योजयेदिति 'नात्यन्तमायेदक्षि' इति केचित् पठन्ति; तत्र च पाठे सर्व- देशकालावस्थापेक्षमित्यर्थः // 70-73 // त्राप्यत्यन्ताजननिषेधः कृतो भवति // लेखनस्य विशेषेण काल एष प्रकीर्तितः॥ नचानिर्वान्तदोषेऽक्षिण धावनं संप्रयोजयेत // an लेखनस्येत्यादि / लेखनस्य लेखनाञ्जनस्यैष पूर्वोक्तः प्रतिदोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेबलं तथा // षेधकालः ॥इदानीमकाले प्रक्षालननिषेधमाह-न चेत्यादि / न चानि- व्यापदश्च जयेदेताः सेकाश्थ्योतनलेपनैः॥ 74 // न्तिदोषे इति निश्चयेन सम्यग्योगेन न वान्तोऽश्रुदूषिकादि- | यथास्वं धूमकवलैनस्यैश्चापि समुत्थिताः // रूपो दोषो येन तस्मिन्नित्यर्थः / धावनं न संप्रयोजयेत् प्रक्षा- अकालाजनकृतानां व्यापदां चिकित्सितमाह-व्यापद लनं न प्रयोजयेत् , दोषप्रत्यावृत्तिहेतुत्वात् / अकालप्रक्षाल- इत्यादि / एता रागरुजाद्याः समुत्थिता व्यापदो यथाखं बात् किं स्यादित्याह-दोष इत्यादि / प्रतिनिवृत्तः पुनरावृत्तः। सेकादिभिर्जयेदिति संबन्धः // 74 ॥तथेत्यकालप्रक्षालनप्रकारेणेत्यर्थः // 66 // विशदं लध्वनास्रावि क्रियापटु सुनिर्मलम् // 75 // गतदोषमपेताश्रु पश्येद्यत् सम्यगम्भसा // 67 // संशान्तोपद्रवं नेत्रं विरिक्तं सम्यगादिशेत् // प्रक्षाल्याक्षि यथादोषं कार्य प्रत्यञ्जनं ततः॥ ___ इदानी लेखनाञ्जनस्य सम्यग्योगलक्षणमाह-विशदमि__ कीदृशं पुनश्चक्षुः प्रक्षाल्यमित्याह-गतदोषमित्यादि / प्रत्य- त्यादि // 75 ॥अनं तीक्ष्णाञ्जनेन कटुभूतनयनस्य यदञ्जनं शीतं, तथा शीतेन जिलं दारुणदुर्वर्ण स्रस्तं रूक्षमतीव च // 76 // जडीभूतनयनस्य यत्तीक्ष्णमञ्जनमित्यर्थः / केचिदमुं पाठं न नेत्र विरेकातियोगे स्यन्दते चातिमात्रशः॥ . . पठन्ति, तन्नेच्छति गयी // 67 // -- लेखनाजनस्यातियोगलक्षणमाह-जिह्ममित्यादि / जिह्म श्रमोदावर्तरुदितमद्यक्रोधभयज्वरैः // 68 // वर्क, दारुणं कठिनं, स्यन्दते स्रवति // 76 ॥वेगाघातशिरोदोषैश्चार्तानां नेष्यतेऽञ्जनम् // तत्र संतर्पणं कार्य विधानं चानिलापहम् // 77 // रागरुतिमिरानावशूलसंरम्भसंभवात् // 69 // / लेखनाजनातियोगप्रतीकारमाह-तत्रेत्यादि / तत्रेति लेखइदानीमञ्जनस्य पूर्वाह्लादिकान् कालान् सामान्येन खस्थातु नाजनातियोगे इत्यर्थः // 7 // रयोः प्रतिपाद्य, आवस्थिकेषु कालेष्वजननिषेधमाह-श्रमोदावर्तेत्यादि / श्रमादिभिरार्तानां पुरुषाणामजनं नेष्यत इति संब. अक्षि मन्दविरिक्तं.स्यादुदग्रतरदोषवत् // न्धः / केचिदत्र 'शान्ते भीते प्ररुदिते मद्यपीते नवज्वरे / लेखनाञ्जनस्य हीनयोगमाह-अक्षि मन्द विरिक्तमित्यादि / उष्णे वेगाभिघाते च नाञ्जनं संप्रशस्यते' इति पठन्ति, तत्रापि | उदग्रतरदोषवत् उत्कटतरदोषयुक्तम् ॥स एवार्थः / कस्माच्छमादिभिरार्तानामञ्जनं नेष्यत इत्याह- धमनस्याअनैस्तत्र हितं दोषावसेचनम् // 78 // रागरुगित्यादि / संरम्भः श्वयथुः // 68 // 69 // हीनयोगप्रतीकारमाह-धूमनस्याजनैरित्यादि / केचिदत्र निद्राक्षये क्रियाशक्ति, प्रवाते दृग्बलक्षयम् // 'नस्यधूमाजनालेपैर्जयेच्लेष्माणमीरितम्' इति पाठं पठन्ति, रजोधूमहते रागस्रावाधीमन्थसंभवम् // 70 // तत्रापि स एवार्थः // 78 // संरम्भशूली नस्यान्ते, शिरोरुजि शिरोरुजम् // | नेहवर्णबलोपेतं प्रसन्नं दोषवर्जितम् // शिरःनातेऽतिशीते च रवावनुदितेऽपि च // 71 // क्षेयं प्रसादने सम्यगुपयुक्तेऽक्षि निर्वृतम् // 79 // दोषस्थैर्थादपार्थ स्याद्दोषोत्क्लेशं करोति च // प्रसादनाञ्जनस्य सम्यग्योगमाह--स्नेहेत्यादि / निर्वृतं सर्वअजीर्णेऽप्येवमेव स्यात् स्रोतोमार्गावरोधनात् // 72 // क्रियाक्षमम् , उपशान्तोपद्रवमिति यावत् // 79 // दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्रवान् // किञ्चिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति // तस्मात् परिहरन् दोषानानं साधु योजयेत् // 73 // प्रसादनाञ्जनातियोगमाह-किञ्चिदित्यादि / तर्पणादतिकृतात् इदानीं सामान्येनाञ्जनबैगुण्येन व्यापदः प्रदश्य प्रतिवैगुण्यं सकृदतिकृते प्रसादनाञ्जने किञ्चिद्धीन विकारं चक्षुः स्यादिति व्यापद आह-निद्राक्षये इत्यादि / क्रियाशक्ति निमेषोन्मेषगा- तात्पयोर्थः ॥दीनामशक्तिम् 'अजनं करोति' इत्यध्याहार्यम् / केचित् क्रिया-तत्र दोषहरं रूक्षं मेषजं शस्यते मृदु // 8 // सनमिति पटन्ति / प्रवाते इत्यादि / इग्बलं दृष्टेबलमित्यर्थः। प्रसादनाअनातियोगचिकित्सामाह-तनेत्यादि / दोषहरं
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy