SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ 636 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्र रोपणमेदेन पुटपाकवत्रिप्रकारावित्यर्थः / तयोश्च पेषणालोड- | रोगाञ्छिरसि संभूतान हत्वाऽतिप्रबलान् गुणान् 48 नार्थ द्रवाणि पुटपाकोक्तान्येव / तयोरेव सम्यग्योगो हीनयोगो | करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः // मिथ्यायोगश्च पुटपाकवत् / आश्श्योतनस्य धारणकालः पुट- शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु // 49 // पाकवत् / परिषेकस्य पुनरिहैवाने धारणकालं कथयिष्यामः। ऋज्वासीनस्य बनीयादस्तिकोशं ततो दृढम् // केचिदाक्योतनसेकयोः पुटपाकाद् द्विगुणं कालं मन्यन्ते। तन्न, यथाव्याधिशृतस्नेहपूर्ण संयम्य धारयेत् // 50 // 'सेकस्य द्विगुणः कालः पुटपाकात् परो मत' इत्यत्रोक्तेन सह तर्पणोक्तं दशगुणं यथादोषं विधानवित् // विरोधापत्तेः // शिरोबस्तिमाह-रोगानित्यादि / अतिप्रबलान् शिरसि संभूलेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश // 45 // तान् रोगान् शिरोभितापादीन् हत्वा शिरोबस्तियें मूर्धतैलिका आश्योतने प्रयोक्तव्या द्वादशैव तु रोपणे // गुणा उक्तास्तान् करोतीति संबन्धः / शिरोऽत्र ग्रीवापर्यन्तं लेखनादीनामाक्ष्योतनानां बिन्दसंख्यामाह-लेखने सप्त प्राह्य, नतु षडङ्गुलोत्सेधम् / मूर्धतैलिका गुणा शिरोगतांस्तथा चाष्टौ वेत्यादि / लेखने लेखनाश्चयोतने सप्ताष्टौ वा बिन्दवः रोगानित्यादयः शिरसः प्रतिपूरणपर्यन्ता अनागताबाधप्रति॥४५॥ षेधोक्ताः / शुद्धदेहस्य वमनादिभिर्निर्मलशरीरस्य; अथवा शुद्धसेकस्य द्विगुणः कालः पुटपाकात् परो मतः॥४६॥ देहस्य नस्यादिभिर्विशुद्धमस्तकस्य, देहावयवेऽपि देहोपचारात् / अथवा शिरःशुद्धावपि देहस्य शुद्धिरिति / सायाह्ने दिनावसाने / इदानीं परिषेकस्य धारणकालमाह-सेकस्येलादि / तत्र यथाव्याध्यशितस्येति व्याधिप्रत्यनीकं भुक्तवत इत्यर्थः / लेखनपरिषेकस्य वाक्शतद्वयं धारणकालः, स्नेहनस्य वाक्शतचतुष्टयं, रोपणस्य षड्वाक्शतानि // 46 // ऋज्विति ऋजु यथा स्यादेवं बस्तिकोशं बनीयात् , 'केशान्त' इति शेषः / अथवा ऋज्विति आसीनस्य विशेषणम् / बस्तिअथवा कार्य निर्वृत्तेरुपयोगो यथाक्रमम् // कोशमित्युक्तेनैव पट्टचेलिकामाषचूर्णादिकमाक्षिप्तम् / यथाव्यापक्षान्तरमाह-अथवेत्यादि / कार्यनिवृत्तिः व्याधेरुपशमः धिकृतस्नेहपूर्ण यथाव्याधिदोषदूष्यहितद्रव्यसिद्धनेहपूर्णम् / प्रकृतिवर्णोपपत्तिः क्रियापाटवं वेदनोपशमश्च कार्य, तस्य | संयम्य धारयेत् यावत् केशभूमेरुपरि घङ्गुलं बद्धा धारयेत् / निष्पत्तिः कार्यनिर्वृत्तिः / यथाक्रमं शनैः शनैरित्यर्थः / अयं कियत्कालं शिरोबस्ति धारयेदित्याह-तर्पणोक्तमित्यादि / तर्प. कार्यनिर्वृत्तिलक्षणो धारणकाल आश्थ्योतनसेकयोः। अन्ये तु णोक्तमक्षितर्पणकथितकालं दशगुणं शिरोबस्तिरवचार्यः / यथासर्वेषां तर्पणादीनामयं धारणकाल इति वदन्ति / अपरे दोषमिति तत्र षण्मात्रासहस्राणि श्लेष्मणि, अष्टौ सहस्राणि त पुटपाकसेकयोरयं कालः तत्र पुटपाकसेकयोर्द्रव्यमेदतो पित्ते. दशसहस्राणि वाते इतिः अपरं च वातरोगचिकित्सिते मेदः। शिरोगतवातप्रस्तावे व्याख्यातम् / केचिदमुं पाठमन्यथा पूर्वापरामध्याहे रुजाकालेषु चोभयोः॥४७॥ | पठन्ति, स चाभावान लिखितः // 48-50 / इदानीमाश्योतनसेकयोर्यथादोषं प्रयोगकालमाह-पूर्वाप- | व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले // 51 // राह इत्यादि / कफजे व्याधौ पूर्वाहे लेखनावाच्योतनसेको | नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत् // प्रयोज्यौ, वातजेऽपराहे स्नेहनी, रक्तपित्तजे मध्याहे रोपणौ / रुजाकालेषु चेत्यावस्थिकः कालः, तेन यदैव रुगुत्पद्यते तदैव इदानीमजनस्यावस्थिकं कालमुद्दिशन्नाह-व्यक्तरूपेष्विसेकाश्योतनौ प्रयोज्यौ / उभयोः आश्च्योतनसेकयोः। केचित् त्यादि / व्यक्तरूपेषु सामतापगमेन व्यक्तात्मरूपप्राप्तेषु / शुद्धपरिषेकस्यैवायं प्रयोगकाल इति कथयन्ति // 7 // कायस्य सिराव्यधविरेचननिरूहशिरोविरेचनैहृतमलदेहस्य / योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते // केवले अन्यदोषासंसृष्टे / नेत्रे एव स्थिते अक्षिगोलकत्वयात्र__ इदानी परिषेकस्य द्रव्यविशेषकृतस्य संक्षेपार्थ योगायोग- स्थिते, न पुनः पक्ष्माद्याश्रिते। प्राप्तं युक्तम् / केचित् 'दोषेषु' लक्षणमाह-योगायोगानित्यादि। योगः सम्यग्योगः, अयोगः इत्यत्र 'रोगेषु' इति पठन्ति, रोगशब्दो दोषेष्वपि वर्तते इति सम्यग्योगाभावः / तेनायोगशब्देन हीनमिथ्यातियोगाः प्राप्य- व्याख्यानयन्ति / इदानीमजनमेदं निर्दिशन्नाह-लेखनन्ते, अतः पृथहोक्ताः / अन्ये तु, अयोगे इत्यत्र नशब्दे- मित्यादि // 51 // 52 // नैव हीनयोगमिथ्यायोगावाक्षिप्तौ, अतियोगस्य तु मात्राकाला | तत्र पञ्च रसान् व्यस्तानाधैकरसवर्जितान् // भ्यामेव पर्युदासः कृत इति / बैहिके केवलघृतपरिषेके / तर्प | पञ्चधा लेखनं युज्याद्यथादोषमतन्द्रितः // 53 // णोकाम् सुखखनावबोधित्वमित्यादीन् / इदं योगायोगलक्षणं लेखनमाह-तत्रेत्यादि / पञ्चरसान् पञ्चरसद्रव्याणीत्यर्थः / केवलं स्नेहपरिषेकस्यैव बोद्धव्यं, क्षीरेक्षुरसादिकृतस्य मेहनीया आयकरसवर्जितान् मधुररसवर्जितान् / पञ्चधेति वातपित्तख्यपरिषेकस्य योगायोगलक्षणं पुटपाकवत् कथितम् // लेष्मरक्तसनिपातभेदेन / यथादोषं दोषानतिक्रमेण / तत्र १'म्याणि' इति पा०। १'त्रिगुणं' इति पा०। वावे अम्ललवणो, पित्ते विककषायो, मणि कटुतिककषायाः,
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy