SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ अध्यायः 13] सुश्रुतसंहिता / 619 .. पूयालसे सन्निपातजे क्रियामाह-पूयालसे इत्यादि / तामेव वा रसक्रियामतिशोषणेन वीकृताम् / ताम्रकपालं शोणितमोक्षणं च स्नेहखदपूर्वकमेव / उपनाहन मिति यथादो- ताम्रकटाहः / त्रिफलाया अन्या रसक्रिया, पलाशपुष्पैरन्या, षहरव्रणशोधनचक्षुष्यद्रव्यकृतः प्रलेपो बन्धनं वा। कृत्स्नो | खरमजरेरपामार्गस्यान्या रसक्रियेति // 49 ॥विधिरिति अन्तःशुद्धिकरो बहिःशुद्धिकरश्चत्यर्थः / यथाविधान- पिष्ट्वा छगल्याः पयसा मलं वा मिति हितानतिक्रमेणेत्यर्थः // 45 // कांसस्य दग्ध्वा सह तान्तवेन // 50 // कासीससिन्धुप्रभवाईकैस्तु प्रत्यञ्जनं तन्मरिचैरुपेतं ___हितं भवेदजनमेव चात्र // चूर्णेन ताम्रस्य सहोपयोज्यम् // क्षौद्रान्वितैरेभिरथोपयुज्या इदानीं तीक्ष्णाजनदुर्बलस्य नयनस्य प्रत्याश्वासनार्थं प्रत्य- दन्यत्तु ताम्रायसचूर्णयुक्तैः // 46 // जनमाह-पिष्ट्रेत्यादि / कांस्यस्य मलं कार्पासवस्त्रेण सह दग्ध्वा कासीसादिरसक्रियाजनमाह-कासीसेत्यादि / चकारात् पा- सितमरिचताम्ररजोयुक्तं छगलीदुग्धेन पिष्ट्वा प्रत्यञ्जनं योज्यकयोरुक्तमजनं समुच्चीयते। अत्र पूयालसे। क्षौद्रान्वितैरित्यादि। मिति पिण्डार्थः / पश्चात् प्रशान्तदोषे यदञ्जनं क्रियते तत् एभिरेव कासीसादिभिर्मधुना पिष्टस्ताम्रायसचूर्णयुक्तैरन्यदञ्जन- प्रत्यञ्जनशब्दवाच्यम् // 50 ॥मिति पिण्डार्थः / 'क्षौदान्वितैरेभिरथोपयुध्यात्' इत्यत्र 'क्षौदा- समुद्रफेनं लवणोत्तमंच न्वितैरेभिरवान्तरोक्कैः' इति केचित् पठन्ति // 46 // शङ्खोऽथ मुद्गो मरिचं च शुक्लम् // 51 // स्नेहादिमिः सम्यगपास्य दोषां चूर्णाजनं जोड्यमथापि कण्डू___ स्तृप्तिं विधायाथ यथास्वमेव // मक्लिन्नवान्युपहन्ति शीघ्रम् // प्रक्लिन्नवानमुपक्रमेत चूर्णाजनमाह-समुद्रफेनमित्यादि / लवणोत्तमं सैन्धवम् सेकाजनाच्योतननस्यधूमैः // 47 // // 51 ॥इदानी प्रक्लिन्नवर्त्मनः पिल्लाख्यस्य चिकित्सामुद्दिशन्नाह- प्रक्लिन्नवर्त्मन्यपि चैत एव स्नेहादिभिरित्यादि / स्नेहादिभिरिति स्नेहसिराव्यधविरेचनशि- - योगाः प्रयोज्याश्च समीक्ष्य दोषम् // 52 // रोविरेचनास्थापनेः / अपास्य निर्हत्य / तृप्तिः तर्पणम् / यथावं ___ सर्वानप्यक्लिन्नवर्मोक्तान् प्रक्लिन्नवर्त्मन्यतिदिशन्नाह-प्रक्लियथात्मीयम् // 47 // नेत्यादि / एत एवेति पूर्वोक्ताः / समीक्ष्य दोषमिति प्रक्लिमुस्ताहरिद्रामधुकप्रियङ्गु नवम॑नः कफजत्वादेषु मध्ये ये कफहरा योगास्ते प्रयोज्या सिद्धार्थरोधोत्पलसारिवाभिः // इत्यर्थः // 52 // क्षुण्णाभिराश्च्योतनमेव कार्य सकज्जलं ताम्रघटे च घृष्टं मत्राअनं चाञ्जनमाक्षिकं स्यात् // 48 // - सर्पिर्युतं तुत्थकमजनं च // 53 // सेकाश्श्योतनयोर्द्रव्याण्याह-मुस्तेत्यादि / क्षुण्णाभिरिति | इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शाअन्तरीक्षोदके तद्गुणे वाऽन्यस्मिन् न्यस्ताभिरित्यर्थः / आश्श्यो- लाक्यतत्रे रक्ताभिष्यन्दप्रतिषेधो नाम / तनमेव कार्यमिति अत्रानुक्तोऽपि सेकः कार्यः / अन्ये एतैरा द्वादशोऽध्यायः॥१२॥ थयोतनमेकमेवेच्छन्ति / अत्राअनमित्यादि / अत्राक्लिन्नवर्त्मनि | प्रक्लिन्नवर्त्मनः सामान्यचिकित्सामुक्त्वा विशेषचिकित्सारसाजनमाक्षिकमजनं स्यात् / 'रोधोत्पलसारिवाभिः' इत्यत्र माह-सकजलमित्यादि / तुत्थक कज्जलतुल्यभागं ताम्रपात्रे केचित् 'लोध्रासितसारिवाभिः' इति पठन्ति, असितसारिवा घृष्टं सर्पियुतमञ्जनमिति // 53 // श्यामालता; असितं रसाञ्जनमित्यन्ये व्याख्यानयन्ति // 48 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां पत्रं फलं चामलकस्य पक्त्वा सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे क्रियां विदध्यादथवाऽञ्जनार्थे // द्वादशोऽध्यायः समाप्तः // 12 // वंशस्य मूलेन रसक्रियां वा वर्तीकृतां ताम्रकपालपक्काम् // 49 // त्रयोदशोऽध्यायः। रसक्रियां वा त्रिफलाविपक्वां अथातो लेख्यरोगप्रतिषेधं व्याख्यास्यामः॥१॥ पलाशपुष्पैः खरमारे॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ रसक्रियाजनमाह-पत्रमित्यादि / पक्त्वेति कषायकल्पेन रक्ताभिष्यन्दानन्तरमौषधसाध्यान् गदाश्चतुव॑भिष्यन्देष्वविपाच्येत्यर्थः / क्रिया रसक्रियां, वंशस्य मूलरसेन वा रसक्रियां, भिधाय शस्त्रसाध्यान् प्रतिपादयितुकामो लेख्याजनप्रसङ्गेन 1 पिष्टामिः' इति पा०। १'योज्यमथापि' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy