SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ 618 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं भARIRATRAPA केचित् पठन्ति / एतदवस्थ एव कुर्यादित्यादि / घृतं काय ना तुल्यांशं गैरिक सवणं' इति केचित् पठन्ति / एतदवस्थे एव शुक्रे घर्षणमाह- मैरेयं वाऽपि दध्येवं दध्युत्तरकमेव वा // 40 // शिरीषबीजेत्यादि / शिला मनःशिला / कुर्यादित्यादि / घतं कांस्यमलोपेतं स्तन्यं वाऽपि ससैन्धवम् // कौ तौ श्लोकाधिकौ द्वौ योगावित्याह-शङ्खकोलास्थीत्यादि / मधूकसारं मधुना तुल्यांशं गैरिकेण वा // 41 // कोलास्थि बदरास्थि, कतकं शशपुरीषानुकार्यम्बुप्रसादनं फलं, | सर्पिःसैन्धवताम्राणि योषित्स्तन्ययुतानि वा // मधुकं यष्टीमधु, दन्तो गोदन्तः, अर्णवमलं समुद्रफेनम् / तयोरञ्जनावस्थामुद्दिशन्नाह-सर्वत इत्यादि / सर्वतश्चापि क्षाराजनमित्यादि / क्षाराञ्जनं 'नीलान् यवान् गव्यपयोऽनुपी शुद्धस्येति अन्तःपरिमार्जनबहिःपरिमार्जनाभ्यां शुद्धस्येत्यर्थः / तान्' इत्यादिना लष्माभिष्यन्दोक्तम् / मुद्गानित्यादि / मुगान् इदं वक्ष्यमाणम् / तदेवाञ्जनमाह-ताम्रपात्रस्थितमित्यादि / शङ्खक्षादसितायुतानित्येको योगः, मधूकसारं मधुनेति द्वितीयो | मेरेयं सुरासवयोरेकत्र सन्धानं, दधि प्रसिद्धं, एवमिति पूर्वयोगः। बिभीतकेत्यादि / बिभीतकास्थिमजा मधुनेत्येको वत् ताम्रपात्रस्थितं सैन्धवचूर्णयुक्तमित्यर्थः, दध्युत्तरकं दनः योगः; शङ्खादिकतकपर्यन्तं मधुनेति द्वितीयो योगः, मधुकं सरः / स्नेहाञ्जनं रक्तापकर्षणादिना विरूक्षिताक्षस्य योज्यं; यष्टीमधु / केचित् राजशुक्तीसत्र शङ्खाश्मन्तेति पठन्ति / वातोल्बणपाकस्य वा मैरेयं दधि च ताम्रपात्रस्थितं सैन्धवयुक्तं, द्वित्वग्गत इत्यादि / द्वित्वगते द्विपटलाश्रिते शुक्र इत्यर्थः / पित्तोल्बणे नाति विरूक्षिते दध्युत्तरकं च, सशोफस्य च रक्तास्राकेचिदमुं पाठं न पठन्ति,जेजटेन पठितत्वादस्माभिः पठितः / वादिसंपादितस्य घृतं कांस्यमलयुक्तमञ्जनं स्तन्यं वा सैन्धवयुक्तवंशजेत्यादि / वंशजो वंशकरीरः, वंशाङ्कर इति यावत् / मञ्जनं, मधूकसारं वा गैरिकेण तुल्यांशं मधुनाऽञ्जनं, घृतादीनि अरुष्करादीनां परिपक्कास्थि, अन्ये जटामाहुः / एतेषां वंश त्रीणि स्तन्येनाजनं, एतानि सावशेषरक्तयोः पाकयोर्योज्यानि जादीनां तिलनालदीपितानां भस्म, तच्च करभास्थिचूर्णसमं // ३९-४१॥प्रत्यहमाकृष्य, षड्गुणोदकेनाष्टगुणोदकेन वा निष्क्वाथ्य, पादशेषं बहुशो विस्राव्य, स्वस्थेन तेन सप्ताहं करभास्थिचूर्ण भावयित्वा- | दाडिमारेवताश्मन्तकोलाम्लैश्च ससैन्धवामा ऽऽतपे शोषयेत् , तन्चूर्ण पुनश्च चूर्णितं कृत्वा, मध्वाक्तेनाकुल्य- रसक्रिया वा वितरेत्सम्यक्पाकजिघांसया // 42 // ग्रेण शलाकया वा संगृह्य शुक्रदेशमात्रं घर्पयेत् , ततस्त्रिफलो- रसक्रियामाह-दाडिमेत्यादि / आरेवतः कृतमालकः: दकेनाक्षि प्रक्षालयेत् / शुक्रववर्ण्यनाशनमिति शुक्रस्य वैवर्ण्य | 'ऐरावत' इति केचित् पठन्ति, तत्र ऐरावतोनारङ्गम्। ससैन्धविनाशयति न तु शुक्र, एतेन शुक्रस्य कृष्णतामुत्पादयतीत्यर्थः | वाम् अल्पसेन्धवां, न समसैन्धवामित्यर्थः। रसक्रिया फाणिता॥२८-३५॥ कृतिः, तस्याश्च कल्पना पित्ताभिष्यन्दप्रतिषेधे व्याख्याता / अजकां पार्श्वतो विद्धा सूच्या विस्राव्य चोदकम् 36 'कोलाम्लेश्च ससैन्धवाम्' इत्यत्र 'कोलाम्लमधुसैन्धवैः' इति वणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह // केचित् पठन्ति // 42 // वाशोऽवलिखेञ्चापि वर्मास्योपगतं यदि // 37 // | मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम् // असाध्यशुक्रवैवर्ण्यनाशनप्रसङ्गेनासाध्याजकाजातस्य वैकृत | आश्श्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम् // 43 // नाशनार्थ चिकित्सामाह-अजकामित्यादि / केचिदमुं पाठं न आश्चयोतनमाह-मासमित्यादि / अबलाक्षीरं स्त्रीस्तन्यं, पठन्ति, जेजटपठितत्वादस्माभिः पठितः / अत्राजकायाम- तच्च पेषणे बोद्धव्यम् / एतच्चाश्चयोतनं सशोफे पाके कफो. वस्थायां लेखनमपि कमोतिदिशन्नाह-बहशोऽवलिखेदि-ल्बणे // 43 // त्यादि / अस्य अजकाजातस्य, वर्त्म तुण्डं, उपगतं याचतां जात्याः पुष्पं सैन्धवं शृङ्गवेरं प्राप्तं, तदा तं बहुशोऽवलिखेत् // 36-37 // कृष्णाबीजं कीटशत्रोश्च सारम् // सशोफश्चाप्यशोफश्च द्वौ पाको यो प्रकीर्तितौ॥ एतत् पिष्टं नेत्रपाकेऽञ्जनार्थ स्नेहस्खेदोपपन्नस्य तत्र विद्या सिरां भिषक् // 38 // क्षौद्रोपेतं निर्विशङ्कप्रयोज्यम् // 44 // सेकाच्योतननस्यानि पुटपाकांश्च कारयेत् // जात्या इत्यादि / कृष्णाबीजं पिप्पलीतण्डुलः / कीटशत्रुः हदानी वातपित्तकफशोणितानां पृथगभिष्यन्दप्रतिषेधमभि- विडङ्गः / निर्विशङ्ख प्रयोज्यमिति पाकयोरजनावस्थायां देय धाय सान्निपातिकानामप्युपदेष्टुमाह-सशोफ इत्यादि / तदनन मिति तात्पर्यार्थः // 44 // तत्रेति तयोः पाकयोः / सिराश्चात्र आपाझ्या औपनासिका पूयालसे शोणितमोक्षणं च लालाट्या वा / आश्श्योतनम् अक्षिपूरणम् // ३८॥सर्वतश्चापि शुद्धस्य कर्तव्यमिदमञ्जनम् // 39 // हितं तथैवाप्युपनाहनं च // ताम्रपात्रस्थितं मासं सर्पिः सैन्धवसंयुतम् // कृत्स्रो विधिश्वेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः॥४५॥ 1 'एतदवस्थायामेव शुक्रधर्षणमाह' इति पा० / 2 'ओष्ठः' / इति पा०। ' 3 'मसिं सर्पिःसैन्धवसंयुतम्' इति पा० / / 1 मांस' इति पा०॥ 2 'निर्विशङ्कः' इति पा
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy