________________ 546 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं पलानि, यवक्षारस्य कर्षत्रयं, तथा निरूहणाङ्गखात् स्नेहः प्राप्त- प्रिगङ्ग्वादिगणक्काथा इत्यादि / प्रियङ्ग्वादिगणस्य षोडशस्ततो लेखनीयस्य कटुतैलस्य षट्पलानि, ऊषकादिद्रव्याणां पलप्रमितानि द्रव्याणि अष्टगुणं जलं दत्त्वा क्वाथयेत्, अतो पलद्वयमित्येवं चतुर्विंशतिः // 82 // द्वात्रिंशत्पलानि प्राह्याणि, मत एकपुटकस्यार्थे क्वाथस्याष्टौ पलानि, बृंहणद्रव्यनिष्क्वाथाः कल्कैर्मधुरकैर्युताः॥ अम्बष्ठायेमेति अम्बष्ठाद्योऽत्र कल्करूपः प्रयोज्यः, तथा च सर्पिमोसरसोपेता बस्तयो बृंहणाः स्मृताः॥८३॥ वृद्धवाग्भट:,-"माही प्रियङ्ग्वम्बष्ठादिक्वाथकल्कैः कमे. बृंहणेत्यादि / बृंहणद्रव्याणां विदारीगन्धादीनां क्वाथः पूर्व ण"-इति / अतोऽम्बष्ठादिसंग्राहकदव्याणां कल्कस्य त्रीणि -हात / अताऽ वत् , कल्कैरित्यादिना काकोल्यादीनां कल्कपलद्वयं. मधुनः पर्व- पलानि, मधुनश्चत्वारि, संग्राहकद्रव्यसिद्धघृतस्य षट्पलानि, वत् , घृतस्य षट्पलानि, सैन्धवं पूर्ववत् , मांसरसस्य सप्तटङ्का अनुक्तो यद्यपीहावापस्तथाऽपि संग्राहकलात्तकस्य त्रीणि पलाधिकं पलत्रयमित्येवं चतुर्विंशतिपलानि // 83 // न्येवं चतुर्विंशतिः // 87 // चटकाण्डोच्चटाक्काथाः सक्षीरघृतशर्कराः॥ एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक् // आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम् 84 समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः॥८८॥ चटकेत्यादि / चटका ग्रामचटकाः तेषामण्डानि, उच्चटा ननु य एते निरूहयोगास्तेषु स्नेहाः केनौषधेन सिद्धा घुघुराख्यः शणघण्टकारफलोऽल्पो विटपः सरयूपकण्ठे हिमवति विधेया इत्याह-एतेष्वेव योगेष्वित्यादि / एतेषु पूर्वोक्तेषु वारेन्द्यां च प्रायश उपलभ्यते, चटकाण्डोच्चटानां षोडश- गणेषु / स्नेहाः सर्पिरादयः, अथवा रोगापेक्षया // 88 // . पलप्रमितानां क्वाथः पूर्ववत् , अत एकपुटकस्यार्थे पलाष्टकं, वन्ध्यानां शतपाकेन शोधितानां यथाक्रमम॥ क्षीरस्य पलचतुष्टयं, मधुघृते पूर्ववत्, शर्कराया एक पलं तथा बलातैलेन देयाः स्युर्बस्तयौवृतेन च // 89 // कपिकच्छूफलानां, मध्ये सैन्धवं चाल्पतरं प्रयोज्यं नैव वा यथाक्रमशोधितानां यैः स्नेहैः स्नेहबस्तयो देयास्तानाह'शुक्रार्थेषु न तैलगुडसैन्धवम्' इति वचनात् ; इत्येवं चतुर्विंश- वन्ध्यानां शतपाकेनेत्यादि / यथाक्रमं स्नेहखेदवमनविरेचनातिः / गयी तु चटकाण्डवोच्चटाक्कायौ येषु इति व्याख्याति / स्थापनशिरोविरेचनैः शोधितानां वन्ध्यानां नारीणां बलातैलेन तेन उच्चटायां एव क्वाथं मन्यते / चटकाण्डवं तु खरूपेणैव | शतपाकेन त्रैवृतेन वा बस्तयो देयाः स्युः भवेयुः / तदेषु शतगृह्णाति // 84 // पाकमुत्पादितं वातव्याधौ, बलातैलं मूढगर्भचिकित्सिते, त्रैवृतं बदरावतीशेलुशाल्मलीधन्वनाङ्कुराः॥ महावातव्याधौ / तत्र त्रिभिः स्नेहैद्धृततैलवसाख्यैः वृतं निर्मितं क्षीरसिद्धाः क्षौद्रयुताः सास्राः पिच्छिलसंशिताः॥ त्रिवृतं, त्रिवृत्तमेव त्रैवृतं, खार्थिकोऽण् / तच्च वरणं घृतावाराहमाहिषौरभ्रबैडालैणेयकौकुटम् // दीनामन्योन्यस्वेत्यर्थागम्यते। जेजटादयस्तु त्रिभिस्तैलवसासद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु // 86 // मज्जाभवृत त्रिवृत महानहाख्यामात प्रतिपादयान्त // 89 बदरावतीत्यादि / ऐरावती नागबला, शेलुः श्लेष्मातकः, नरस्योत्तमसत्त्वस्य तीक्ष्णं बस्ति निधापयेत् // धन्वनो धनुर्वृक्षः यस्य 'धामन' इति लोके प्रसिद्धिः, अङ्करा मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम् // 9 // अप्रपल्लवाः / सास्राः सरुधिराः। बदर्याद्यङ्करान् समुदायेन पल- / सत्त्वमेदेन बस्तित्रैविध्यं प्रतिपादयन्नाह-नरस्थेत्यादि / त्रयप्रमितान् चतुर्विंशतिपलप्रमितं दुग्धं दत्त्वा, चतुगुणं जलं विपरीतस्य हीनसत्त्वस्येत्यर्थः // 10 // निक्षिप्य क्वाथयेत् , ततः क्षीरशेषं चतुर्विंशतिपलानि ग्राह्याणि; एवं कालं बलं दोषं विकारं च विकारवित् // तत्र सामान्यपरिभाषोक्तवान्मधुनश्चत्वारि पलान्यावाप्य, द्रव बस्तिद्रव्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत् // 11 // खाद्रुधिरस्य चत्वारि पलानीति एवं पिच्छाबस्तेभत्रिंशत्पलानि भवन्ति / तथा चोक्तम्-"पिच्छाबस्तेर्भवेत् प्रस्थः पादोनः | ___ एवं कालमित्यादि / काले शीतेषु तीक्ष्णः, उष्णेषु मृदुः, वसकीर्तितोऽपरः।चतुर्विंशतिमुष्टिश्च निरूहः समुदाहृतः" इति / न्तशरदोः साधारणः, शीतोष्णयोर्मध्यः; एवं बले शक्त्युपचयएवमपरेष्वपि पुटकेषु पिच्छाबस्तिमानं कल्पनीयम् / सास्रा लक्षणे श्रेष्ठ तीक्ष्णः, मध्ये मध्यः, कनिष्ठे मृदुः, कफवाते दोषे इति यदुक्तं तत् कस्यास्रमित्याह-वाराहेत्यादि / उरभ्रो मेषः, तीक्ष्णः, पित्तरके मूदुः, कफपित्ते मध्यः; एवं विकारेऽपि; एणस्येदम् ऐणेयम् , एणः कृष्णसार इति जेजटाचार्यः, चकारस्यानुक्तसमुच्चयार्थलात् क्रूरमध्यमृदुकोष्ठेष्वपि बोद्धब्रह्मदेवस्तु एण्या इदमेणेयं, न पुनरेणस्येदं ऐणम् / सद्योजातं व्यम् // 11 // सद्यस्कं तत्कालीनं जीववतामेव ग्राह्यं, जीवानुसन्धानार्थम दद्यादुत्क्लेशनं पूर्व मध्ये दोषहरं पुनः॥ // 85 // 86 // पश्चात् संशमनीयं च दद्याद्वस्ति विचक्षणः // 92 // प्रियङ्ग्वादिगणकाथा अम्बष्ठायेन संयुताः॥ इदानीमुत्क्लेशनादिना बस्सिं त्रिधा भिन्दन् तेषां मेदानां सक्षौद्राः सघृताश्चैव ग्राहिणो बस्तयःस्मृताः॥८७॥ | कालविशेषे प्रदानमाह-दशादित्यादि / तत्रानुक्लिष्टदोषस्य १'सबस्कमुसगण्डं वा' इति पा० / 1 'जेजट रूपायतौ' इति पा० /