________________ 544 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं ग्राह्य, शुशाटकादियष्टीमधुकान्तानां पञ्चदशद्रव्याणां कल्कं पल- क्वाथपलाष्टकं, वचादिनागरान्तानां दशद्रव्याणां कल्कस्य पलत्रयं, त्रयप्रमाणं, 'पित्ते नातिबहु क्षौद्रं' इत्युक्तवान्मधुनश्चत्वारि | कटुतैलतिलतैलयोस्त्रीणि पलानि कफेऽष्टम इत्युक्तत्वात् , मधुनः पलानि, क्रुद्ध पित्तेऽष्टमो भागः स्नेहस्य' इत्युक्तत्वाद् धृतस्य पुनः षट्पलानि, यवक्षारस्यैकपलं, मूत्रस्य सार्धपलं तथा चत्वारि पलानि, क्षीरस्य पलद्वयं, 'अम्लहीनैस्तथा द्रवैः' इत्यु- काजिकस्य, एवं चतुर्विंशतिपलानि / द्रव्यनिक्षेपक्रमः पूर्ववत् / क्तलान्मांसरसस्यैकं पलं, इक्षुरसस्य पलद्वयं, एवं चतुर्विंशति- | अयं बस्तिः कफे कफरोगे च योज्यः // 60-63 // पलानि भवन्ति / द्रव्याणां निक्षेपक्रमः पूर्ववत् / अयं बस्तिः दशमूलीनिशाबिल्वपटोलत्रिफलामरैः॥ पित्ते पित्तरोगे च प्रयोज्यः / 'विदारीमिसिमञ्जिष्ठा' इत्यत्र कथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः // 64 // मिसिस्थाने विषेति केचित् पठन्ति, तत्र विषम् अतिविषा; विषं | पाठामागधिकेन्द्राद्वैस्तैलक्षारमधुप्लुतैः // वा वालकं, तोयनामत्वात् // 51-54 // कुर्यादास्थापनं सम्यत्राम्लफलयोजितैः // 65 // रोध्रचन्दनमजिष्ठारास्नानन्ताबलर्धिभिः॥ कफपाण्डुगदालस्यमूत्रमारुतसंगिनाम् // सारिवावृषकाश्मर्यमेदामधुकपद्मकैः // 55 // आमाटोपापचीश्लेष्मगुल्मक्रिमिविकारिणाम् // 66 // स्थिरादितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः // / दशमूलीत्यादि / इन्द्राह्वः कुटजः / दशमूलाधमरान्तपिष्टैर्जीवककाकोलीयुगर्धिमधुकोत्पलैः // 56 // | सप्तदशद्रव्याणि अष्टगुणं षटत्रिंशदधिकशतपलप्रमाणं जलं प्रपौण्डरीकजीवन्तीमेदारेणुपरूषकैः // दत्त्वा क्वाथयेत् , अतश्चतुस्त्रिंशत्पलानि ग्राह्याणि, अत एकपुटअभीरुमिसिसिन्धूत्थवत्सकोशीरपद्मकैः // 57 // कस्यार्थे क्वाथपलाष्टकं ग्राह्य, मुस्तादीन्द्राह्वान्तषड्द्रव्याणां कल्क कसेरुशर्करायुक्तैः सर्पिर्मधुपयःप्लुतैः // पूर्ववत् , तथा तैलमधुनोः प्रत्येकं चलारि पलानि, क्षारस्यापलं, द्रवैस्तीक्ष्णाम्लवज्यैश्च दत्तो वस्तिः सुशीतलः 58 मूत्रस्य सार्धपलं, तथा काजिकस्य सार्धपलं, मदनफलस्य गल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान् // सार्धपलमित्येवं चतुर्विंशतिपलानि भवन्ति / द्रव्यनिःक्षेपक्रमः असृपित्तातिसारौ च हन्यात्पित्तकृतान् गदान५९ पूर्ववत् / अयमपि बस्तिः कफे कफरोगे च प्रयोज्यः रोफ्रेत्यादि / अनन्ता उत्पलसारिवा / स्थिरादि लघुपञ्चमूली, // 64-66 // तृणमूलं कुशादिपञ्चमूलं, अभीरुः शतावरी / रोध्रादितृणमूल्य- | वृषाश्मभेदवर्षाभूधान्यगन्धर्वहस्तकैः॥ न्तानां त्रयोविंशतिद्रव्याणां कर्षत्रयप्रमितलेन सप्तदशपलानि | दशमूलबलामूर्वायवकोलनिशाच्छदैः // 67 // कर्षाधिकानि, अष्टगुणमष्टत्रिंशदधिकशतपलप्रमाणं जलं दत्त्वा कुलत्थबिल्वभूनिम्बैः क्वथितैः पलसंमितैः॥ क्वाथयेत् , अतः सार्धचतुस्त्रिंशत्पलानि ग्राह्याणि, अत एक- | कल्कैर्मदनयष्ट्याह्वषड्ग्रन्थामरसर्षपैः // 68 // पुटकार्थे क्वाथपलाष्टकं ग्राह्यं, जीवकादिशर्करान्तैकोनविंशतिद्र- | पिप्पलीमूलसिन्धूत्थयवानीमिसिवत्सकैः // व्याणां कल्कः पलत्रयप्रमाणः, मधुघृते पूर्ववत् , 'द्रवैस्तीक्ष्णाम्ल- क्षौद्रेक्षुक्षीरगोमूत्रसर्पिस्तैलरसाप्लुतैः॥ 69 // वज्र्यैः' इत्युक्तत्वात् क्षीरमांसरसेक्षुरसाः पूर्ववत्, इत्येवं चतु- तूर्णमास्थापनं कार्य संसृष्टबहुरोगिणाम् // विशतिपलानि भवन्ति / द्रव्यनिःक्षेपक्रमः पूर्ववत् / अयमपि गृध्रसीशर्कराष्ठीलातूनीगुल्मगदापहम् // 70 // बस्तिः पित्ते पित्तरोगे च प्रयोज्यः // 55-59 // __ वृषाश्मभेदेत्यादि / निशाच्छदः शटी षड्मन्था वचा / भवानिम्बकुलत्थार्ककोशातक्यमृतामरैः॥ वृषादिभूनिम्बान्तानि त्रयोविंशतिद्रव्याणि षोडशपलप्रमितानि सारिवाबृहतीपाठामूर्वारग्वधवत्सकैः॥ 60 // अष्टाविंशत्यधिकशतपलमितं जलं दत्त्वा क्वाथयेत्, अतो क्वाथः, कल्कस्तु कर्तव्यो वामदनसर्षपैः॥ द्वात्रिंशत्पलानि ग्राह्याणि, अत एकपुटकस्यार्थे क्वाथ स्याष्टो सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः // 61 // पलानि, मदनादिवत्सकान्तदशद्रव्याणां कल्कस्य त्रीणि पलानि. कटुतैलमधुक्षारमूत्रतैलाम्लसंयुतैः॥ क्षौद्रस्य त्रीणि पलानि, इक्षुक्षीरंगोमूत्राणां प्रत्येकं सार्धपलं घृतस्य कार्यमास्थापनं तूर्ण कामलापाण्डुमेहिनाम् // 62 // द्वे पले, तैलस्य द्वे, मांसस्यापिलम् / संसृष्टबहुरोगिणामित्यनेन मेदस्विनामनग्नीनां कफरोगाशनद्विषाम् // संसर्गसन्निपातरोगप्रशमनवमुक्तं स्यात् / तत्र संसर्गो दोषगलगण्डगरग्लानिन्श्लीपदोदररोगिणाम् // 63 // द्वयसमुदायः, सन्निपातस्तु दोषत्रयसमुदायः / तत्र संसर्गे द्वयोरेकस्य प्रकर्ष प्रकल्प्य तदपेक्षया क्षौद्रस्नेहाद्यावापद्रव्याणि इदानीं कुपितकफमधिकृत्य बस्तिदानमाह-भद्रेत्यादि / पूर्वोक्तन्यायेन खबुद्ध्या परिकल्प्य प्रयोज्यानि / यदा तु संसर्गभद्रा कट्रफलं, भद्रादिवत्सकान्तानां त्रयोदशद्रव्याणां षोडश स्तुल्यप्रकर्षों भवति तदा क्षौद्रादीनां गुणदोषानिपुणबुध्या विचापलानि अष्टगुणमष्टाविंशत्यधिकशतपलप्रमाणं जलं दत्त्वा योत्कर्षापकर्षतया मिश्रमानेन निक्षिप्य चतुर्विशतिपलानि काथयेत् , अतो द्वात्रिंशत्पलानि प्राह्याणि, अत एकपुटकस्यार्थे १'तथा तैलमधुनी' इति पा०। 2 क्षौद्रादीनि गुणदोषतया 1 'बलामदनसम्पैः इति पा। निपुणबुज्या' इति पा०। त्रयोदशद्रव्या दत्त्वा यत्किषोपक