SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ अध्यायः 37] सुश्रुतसंहिता / 533 दाहासृग्दरवीसर्पवातशोणितविद्रधीन् // ग्रस्तेषु, विडङ्गादितैलं वाते कफभूयिष्ठे, संसर्गसंनिपातेषु पुनरेपित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान 29 तान्येव यथायथमभ्यूद्य योज्यानीति ज्ञेयम् / एतानि शव्यादिश्यामा प्रियगुः / जीमूतो मुस्तकः / तैलस्य पादश्चतुर्थांशो | तैलानि सामान्यस्नेहपाकपरिभाषया साधनीयानि // 33-42 // यस्मिन् सपिषि तत् तैलपादम् // 27-29 // अशुद्धमपि वातेन केवलेनाति पीडितम् // मृणालोत्पलशालूकसारिवाद्वयकेशरैः // अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् // 43 // चन्दनद्वयभूनिम्बपद्मवीजकसेरुकैः // 30 // पूर्व विशुद्धदेहस्य स्नेहबस्ति प्रदर्य क्वचिदशुद्धस्यापि पटोलकटुकारक्तागुन्द्रापर्पटवासकैः // दर्शयताह-अशुद्धमित्यादि / केवलेन धातुक्षयहेतुना / रिक्त पिष्टैस्तैलघृतं पक्कं तृणमूलरसेन च // 31 // | हि शरीरे प्रायेण विवृतस्रोतोमुखमेव शरीरं, तत्र शुद्ध्या क्षीरद्विगुणसंयुक्तं बस्तिकर्मणि योजितम् // पुनरतिधातुक्षयेणातितरामेव वातरोगः स्यात्, तेनाशुद्धेऽपि नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान बहून् 32 तत्र स्नेहबस्तिरिति / अहोरात्रस्य कालेषु पूर्वाह्लादिषु, 'जीर्णान्नं रक्ता मजिष्ठा, गुन्द्रा पट्टोरकमेदः ! तृणमूलं कुशकाशादि-मा माटि. भोजयित्वाऽनुवासयेत्' इति वक्ष्यमाणेन पूरणीयम् // 43 // तृणपञ्चमूलम् // 30-32 // रूक्षस्य बहुवातस्य द्वौ त्रीनप्यनुवासनान् // त्रिफलातिविषामूत्रिवृश्चित्रकवासकैः॥ | दस्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् // 44 // निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः // 33 // | रूक्षस्य वाताधिकस्य वातवेगविधारणाय प्रागेव स्नेहबस्ति गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः॥ . दत्त्वा पश्चाच्छोधनो बस्तिर्देय इति दर्शयन्नाह-रूक्षस्येत्यादि तैलमेभिः समैः पक्कं सुरसादिरसाप्लुतम् // 34 // // 44 // पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम् // अस्निग्धमपि वातेन केवलेनातिपीडितम् // स्थूलतालस्यकण्डादीन जयेत्कफकृतान् गदान 35 स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत् // 45 // पाठाजमोदाशार्होष्टापिप्पलीद्वयनागरैः॥ सरलागुरुकालीयभार्गीचव्यामरद्रुमैः // 36 // . किञ्चिदस्निग्धोऽपि यथाऽऽस्थापन विशेषेणास्थापनीयस्तथा मरिचलाभयाकवीशटीग्रन्थिककट्फलैः / / दर्शयन्नाह-अस्निग्धमपीत्यादि ।-अस्निग्धं ईषत्स्निग्धं, तैलमेरण्डतैलं वा पक्कमेभिः समायुतम् // 37 // नञ् ईषदर्थे, अनुदरा कन्येति यथा / स्नेहप्रगाढेः स्नेहबहुलैः / एतेन प्राक् स्नेहविधिविरहिते स्निग्धमास्थापनं विगम्यते // 45 // वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च // हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान् // 38 // | अथ सम्यङ्गिरूढं तु वातादिष्वनुवासयेत् // विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः॥ बिल्वयष्ट्याह्नमदनफलतैलैर्यथाक्रमम् // 46 // कट्फलातिविषाभार्गीवचाकुष्ठसुराहयैः // 39 // निकहस्य पश्चात्कर्म निर्दिशन्नाह-अथेत्यादि / बिल्वमूलमेदामदनयष्ट्यावश्यामानिचुलनागरैः॥ मधुयष्टीमदनफलकाथसिद्धेस्तैलैः; केचित्तु बिल्वमूलादीनां शताद्वानीलिनीरास्नाकलसीवृषरेणुभिः॥४०॥ कल्कैरिति वदन्ति; अन्ये तु बिल्वतैलं-"शताहाफलबिल्वाबिल्वाजमोदकृष्णाद्वादन्तीचव्यनराधिपैः॥ ख्यस्तैलं सिद्धं समीरणे" इति तत्रान्तरोक्तं बिल्वादिपञ्चतैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम् // 41 // मूलेन वा सिद्धं तैलं बिल्वतैलम् / यष्ट्याहृतैलं जीवनीयं, तच्च प्लीहोदावर्तवातासग्गुल्मानाहकफामयान् // तत्रान्तरे 'दशमूलीबलाराना-' इत्यादिपाठेनोक्तम् / अत्रापि प्रमेहशर्कराशीसि हन्यादाश्वनुवासनैः // 42 // तदेव भूतीकादिद्रव्यजीवनीययुक्तमभिहितं; फलबिल्वति. इन्द्रसुरा इन्द्रवारुणी / शाज्ञेष्टा भुंभुरुट्टाको वेष्टितफलः | कृष्णारास्नाभूनिम्बदारुभिः सिद्धं तैलं फलतैलं, केचित्तु मदनकाकमाच्यनु कारः / कवी कटुका / विदार्यादिकं पञ्चमूलं फलैरण्डतैलं फलतैलमित्याहुः // 46 // वल्लीसंज्ञकम् / करमर्दादिकं तु कण्टकसंज्ञं पञ्चमूलम् / श्यामा रात्रौ बस्ति न दद्यासु दोषोत्क्लेशो हि रात्रिजः॥ वृद्धदारुकः / निचुलो जलवेतसः / रेणुः पर्पटकः / मुष्कका- | स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम् // 47 // दिरसेन "मुष्ककपलाशधव-" (सू. अ. 38) इत्यादिगणस्य रात्रा बस्तिदाननिषेधमाह-रात्रावित्यादि / दोषोकेश रसन कीथेन चतगुणेन. पतं मिश्रितं तिलतैलमेरण्डतलं वेति '| इति यस्मादात्रावाहारविदाहेन कालशेत्यात् स्रोतोमुखसंवृतत्वेन तैलद्वयं कल्प्यते / तत्र शव्यादिवचादिचित्रकादिभूतीकादितैलानि प्रायशो वातरोगेषु, जीवन्त्यादिमधुकादिमृणालादि | च दोषधातुमलेषु विक्लेदनलक्षण उत्क्लेशो भवति / अन्यत्राप्यु तम्-"अविशुद्धे तु हृदये निशि क्लिन्नेषु धातुषु / विदग्धेऽतैलानि पित्तरक्तरोगार्दितेषु, त्रिफलादिपाठादितैलद्वयं कफ नरसे स्रोतःसूपलिप्तेषु देहिनाम् // व्यापारेभ्यो निवृत्तानां 1 तैलमिदं' इति पा०। 1 समैर्युतम्' इति पा०। दोषोत्क्लेशो भवेदिति" // 47 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy