________________ 532 निबन्धसंग्रहाख्यव्याख्यासंबलिता [चिकित्सास्थानं - - इत्या प्रकारेण निई .. षकरोहिये एप.. वयोविशेषानुरूपमात्रामुपदिशन्नाह-यथावयो निरूहाणा- कुर्वन्ति-अत ऊर्ध्वमित्यादि / यथाक्रममिति वातादिदोषक्रमेणेमित्यादि / वय इह सांवत्सरिकादीनां शरीरावस्थाविशेषः / त्यर्थः / यत्र शट्यादौ पौष्कर कुष्ठं च यत्पठ्यते तत्र पौष्कर पादापकृष्टाः चतुर्भागावशिष्टाः। चरकेऽप्युक्तं-"निरूहपादां- मूलं, तद्विटपशाखाश्च कुष्ठमिति ज्ञेयम् / अमरदारुः देवदारुः / शसमेन तैलेनाम्लानिलनौषधसाधितेन" (च. सि. अ. 3) सिन्धुजं सैन्धवम् / नराधिपः कृतमालकः / सरतीति सरला इति / तत्रान्तरेऽपि-"षट्पली तु भवेच्छेष्टा त्रिपली मध्यमा | त्रिवृत्, विरेचनीयत्वात् / श्यामा वृद्धदारुकः / पञ्चमूलं भवेत् / कनीयस्यधपलिका त्रिधा मात्राऽनुवासने"-इति / | बिल्वादिपञ्चमूलं, तस्य रसः क्वाथः / अत्र तैले नराधिपार'अर्धार्धकृष्टास्ताः कार्या' इति अन्ये पठन्ति, तत्रापि अर्धस्या- ग्वधपाठात् सरलात्रिवृत्पाठाच्च एतयोद्विगुणा मात्रा देया / उक्तं श्चतुर्थो भाग एवेति स एवार्थः // 4 // च-"घृते तेले च योगे च यद् द्रव्यं पुनरुच्यते / तदातव्यउत्सृष्टानिलविण्मूत्रे नरे बस्ति विधापयेत् // मिहाचार्यांगतो द्विगुणं मतम्" इति // 7-14 // एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते // 5 // चित्रकातिविषापाठादन्तीबिल्ववचामिपैः॥ स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः॥ | सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः // 15 // स्नेहवीर्य तथा दत्त देहं चानुविसर्पति // 6 // | चव्याजमोदकाकोलीमेदायुग्मसुद्रुमैः // बस्तेः पूर्वकर्म निर्दिशन्नाह-उत्सृष्टेत्यादि / यस्मादेतैः कार- जीवकर्षभवर्षाभूवस्तगन्धाशताह्वयैः // 16 // गैरनुत्सृष्टैरनिलविण्मूत्रैर्नेत्रद्वारावरकैरन्तर्विहतः अवरुद्धो दत्तः | रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः॥ स्नेहो नैवान्तः प्रतिपद्यते नैवान्तः प्रविशतीत्यर्थः / एतैर्हि सक्षीरं विपचेत्तैलं मारुतामयनाशनम् // 17 विहत' इत्यत्र 'अन्यथा विहत' इति केचित् पठन्ति, तत्रा- | गृध्रसीखञ्जकुलाढ्यमूत्रोदावर्तरोगिणाम् // न्यथा अन्येन प्रकारेण, अनुत्सृष्टानिलविण्मूत्रत्वेनाविशुद्धस्य शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम्॥१८॥ देहिन इत्यर्थः / अतो विमूत्रनिहरणे कृते स्नेहबस्तिर्विधीयते आमिषं गुग्गुलुः / सुरद्रुमो देवदारुः / तस्करः चोरकः इति दर्शयन्नाह स्नेहेत्यादि / तथा तेन प्रकारेण शुद्धे शरीरे स्नेहबस्तिः स्नेहवीर्य दत्ते ददातीत्यर्थः / "स्नेहो दोषैरपिहितः भतिकैरण्डव स्रोतःसु न विसर्पति"-इति केचिदध पठन्ति / अपिहित दशमूलसहाभार्गीषग्रन्थामरदारुभिः // 19 // आच्छादित इत्यर्थः // 5 // 6 // | बलानागबलामूवाजिगन्धामृताद्वयैः // अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम् // सहाचरवरी विश्वाकाकनासाविदारिभिः // 20 // पानान्वासननस्येषु यानि हन्युर्गदान बहून् // 7 // यवमाषातसीकोलकुलत्थैः क्वथितैः शतम् // शटीपुष्करकृष्णाबामदनामरदारुभिः॥ जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् // 21 // शताहाकुष्ठयष्ट्यावचाबिल्वहुताशनैः // 8 // | जबोरुत्रिकपाश्वासबाहुमन्याशिरःस्थितान् // सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम् // | हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् // 22 पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् // 9 // जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः॥ अशॉसि ग्रहणीदोषमानाहं विषमज्वरम् // ऋषभातिविषाकृष्णाकाकनासावचामरैः॥ 23 // कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् // 10 // रामनामदनयष्ट्याह्वसरलाभीरुचन्दनैः॥ वचापुष्करकुष्ठैलामदनामरसिन्धुजैः॥ | स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः // 24 // काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः // 11 // पिटैस्तैलघृतं पक्कं क्षीरेणाष्टगुणेन तु // पाठाजीवकजीवन्तीभार्गीचन्दनकटफलैः॥ | तच्चानुवासने देयं शुक्राग्निबलवर्धनम् // 25 // सरलागुरुबिल्वाम्बुवाजिगन्धाग्निवृद्धिभिः॥१२॥ | बृंहणं वातपित्तनं गुल्मानाहहरं परम् // विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः॥ | नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् // 26 // पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम् // 13 // भूतिकं कतृणं गन्धतृणापरपर्यायम् / गुडूची हरीतकी चेति नाहाग्निषङ्गार्शाग्रहणीमूत्रसङ्गिनाम् // अमृताद्वयम् / सहाचरः सैरीयः, वरी शतावरी, विश्वा शुण्ठी, अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् // 14 // काकनासा वायसफला // 19-26 // केचिदत्र वृद्धसुश्रुताध्यायिन आमस्नेहस्य गुदोपदेहेनापि मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः॥ व्यापत्करत्वमालोक्य पक्वतैलानि प्रतिपादयितुकामाः प्रतिज्ञां श्यामापनकजीमूतशक्राह्वाति विषाम्बुभिः // 27 // | तैलपादं पचेत् सर्पिः पयसाऽष्टगुणेन च // 1 'तस्यानुवासनस्य सर्ववयोविशेषानुग्राहिणी मात्रामुपदिश न्यग्रोधादिगणकाथयुक्तं बस्तिषु योजितम् // 28 // नाह'-इति पा०। 2 'विण्मूत्रनिहरणसादृश्येन कृतशुद्धरेव' इति पा०। 3 'स्रोतःस्वन्तन सर्पति' इति पा०। १'कण्टसेलुयाकः' इति पा०।