________________ 154 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं ग्रहणमित्यर्थः; भूमिष्ठमात्रस्य शस्यस्य ग्रहणमुञ्छः / ब्रह्मरथं स्यातिविपुलत्वात् / अत्र शोफप्रतिपादनेन तदनन्तरभाविनी धर्मपल्या सह ब्राह्मणाधिष्ठितं शकटमुद्धरेत् , अथवा ब्रह्म प्रमेहपिडकाऽपि प्रतिपादिता / एवमित्यादि।-एवमकुर्वतएव रथो ब्रह्मरथस्तमुद्धरेत् , धारयेद्वेदमित्यर्थः; पापरोगप्रायः स्तस्य हीनतृतीयकर्मगुणस्य शस्त्रप्रणिधानं छेद्यमेद्यादिना, प्रमेहो वेदाध्ययनान्नाशमुपैति / इतरः शूद्रः / अधन इत्यादि व्रणक्रियोपसेवा चेति षष्टिव्रणोपक्रमाणां च यथाखमुपसेवनयावन्मृगैः सह सेवसेदित्ययं विधिः क्षत्रियस्य तन्मूत्रशद्भक्षः | मित्यतीतावेक्षणम् / अत्र शोफस्य विदग्धस्य याप्यलेनासाध्यसततमनुव्रजेगा इति वैश्यस्यायं विधिः // 12 // 13 // खम् / एवमित्यादि / -एवमकुर्वतस्तस्य हीनचतुर्थकर्मगुणस्य इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत नातिसकलोपद्रवस्थानतिमहाशयोत्सङ्गादौ व्रणस्य शिलाजवाद्यव्याख्यायो चिकित्सास्थाने एकादशोऽध्यायः॥११॥ नभ्यासे तु प्रयन्नाद्यतिशयाद्याप्यत्वेनासाध्यवत्त्वम् / शिलाजखाद्यभ्यासे तु हीनपञ्चकर्मगुणस्य अनुपक्रम्यवादसाध्य तमत्वम् / उत्सङ्ग इव उत्सङ्गः, व्रणाशये हि चिरकालपूयावद्वादशोऽध्यायः। स्थानेनावदारितमन्तःप्रदेशान्तरं निम्नमुत्सङ्गतुल्यत्वात् 'उत्सा' अथातःप्रमेहपिडकाचिकिस्सितं व्याख्यास्यामः१] इत्युच्यते, उत् ऊर्ध्व पूयस्य सङ्ग उत्सङ्ग, इत्यन्ये / तस्मादित्यादि यथोवाच भगवान् धन्वन्तरिः॥२॥. आदित इति ल्यब्लोपे पञ्चमी; तस्मादायं पूर्वरूपमेव वीक्ष्य शराविकाद्या नव पिडकाःप्रागुक्ताःता:प्राण-प्रमेहिणमुपक्रमेतेत्यर्थः॥४॥ वतोऽल्पास्त्वयांसप्राप्ता मृद्ध्योऽल्परुजः क्षिप्रपा- भल्लातकबिल्वाम्बुपिप्पलीमूलोदकीर्यावर्षाभूपु. कमेदिन्यश्च साध्याः॥३॥ नर्नवाचित्रकशटीस्नुहीवरुणकपुष्करदन्तीपथ्या द. एताः शराविकाद्याः प्रमेहपिडकाः प्रमेहं विनाऽपि भवन्ति; | शपलोन्मिता यवकोलकुलत्थांश्च प्रास्थिकान उक्तं च-"विना प्रमेहमप्येता जायन्ते दुष्टमेदसः" (च. सू. सलिलद्रोणे निष्क्वाथ्य चतुर्भागावशिष्टेऽवतार्य व अ. 17) इति, यद्यप्येवं तथाऽपि प्रमेहानन्तरकालजातानां चात्रिवृत्कम्पिल्लुकभार्गीनिचुलशुण्ठीगजपिप्पली. प्रमेहं विनाऽपि जातानां चैकमिह चिकित्सितमासां, तुल्य- विडङ्गरोध्रशिरीषाणां भागैरर्धपलिकैघृतप्रस्थं विपा. दोषदूष्यलात् // 1-3 // चयेन्मेहश्वयथुकुष्ठगुल्मोदार्श प्लीहविद्रधिपिडताभिरुपद्रुतं प्रमेहिणमुपचरेत् / तत्र पूर्वरूपेष्व- | कानां नाशनं नाम्ना धान्वन्तरम् // 5 // पतर्पणं वनस्पतिकषायं बस्तमूत्रं चोपदिशेत् एव भल्लातकेत्यादि / अनार्षोऽयं योगः, जेजटाचार्येण नोक्तमकर्वतस्तस्य मधुराहारस्य मूत्रं खेदः श्लेष्मा च | खात; तस्मान पठनीयः॥५॥ मधुरीभवति प्रमेहश्चाभिव्यको भवति,तत्रोभयतः दुविरेच्या हि मधुमेहिनो भवन्ति मेदोऽभिव्यासंशोधनमासेवेत; एवमकुर्वतस्तस्य दोषाःप्रवृद्धा, मांसशोणिते प्रदृष्य शोफ जनयन्त्युपद्रवान् वा शरीरत्वात् , तस्मातीक्ष्णमेतेषां शोधनं कुर्वीत / पिडकापीडिताः सोपद्रवाः सर्व एक प्रमेहा मूत्राकांश्चित्, तत्रोक्तः प्रतीकारः सिरामोक्षश्च एवमकुर्वतस्तस्य शोफो वृद्धोऽतिमात्रं रुजो विदाहमाप दिमाधुर्ये मधुगन्धसामान्यात् पारिभाषिकी मधु. मेहाख्यां लभन्ते // 6 // द्यते, तत्र शस्त्रप्रणिधानमुक्तं व्रणक्रियोपसेवा च; एवमकुर्वतस्तस्य पूयोऽभ्यन्तरमवदार्योत्सङ्गं महा / दुर्विरेच्या इत्यादि // 6 // . न्तमवकाशं कृत्वा प्रवृद्धो भवत्यसाध्या, तस्मादा- न चैतान कथंचिदपि खेदयेत्, 'मेदोबहुत्वादे. दित एव प्रमेहिणमुपक्रमेत् // 4 // तेषां विशीर्यते देहः खेदेन // 7 // ताभिरित्यादि / "पिडकानां पूर्वरूपं प्रमेहा" इति तत्रान्तरो- न चेत्यादि / खेदनं खेदावचारणीये प्रमेहिणां निषिद्धमपि कखात् पिडकाचिकित्सितेऽपि प्रमेहचिकित्सितमुक्तम् , अथवा महादोषत्वप्रतिपादनाय पुनरपि निषिद्धम् // 7 // प्रमेहचिकित्सितेनैव पिडकोपशमो भवतीति / तत्रेत्यादि / रसायनीनां च दौर्बल्यानोर्ध्वमुत्तिष्ठन्ति प्रमेअपतर्पणमुपवासादि / वनस्पतयो वटादयः, बस्तश्छागः। हिणां दोषाः, ततो मधुमेहिनामधाकाये पिडकाः एवमित्यादि एवमकुर्वतस्तस्य हीनप्रथमकर्मगुणस मधुराहारस्य मूत्रादयो मधुरीभवन्ति / उभयतः संशोधनमिति वमनं | कुतः पुनरधोदेहे एव पिडकासम्भव इत्याह-रसायनीनां विरेचनं च / एवमित्यादि एवमकुर्वतस्तस्य हीनद्वितीयकर्म च दौर्बल्यादित्यादि / रसायनीनामित्यत्रादिशब्दो लुप्तनिर्दिष्टो गुणस्य, तत्रोकः प्रतीकारः तत्र शोफे उक्तः, प्रतीकारः सूत्र द्रष्टव्यः, तेन रसपित्तकफशोणितवहानां धमनीनामित्यर्थः / स्थाने द्विवणीये च, स पुनरपतर्पणादिरेकादशविधी विरेकाम्तः। सिरामोक्षश्चेति न जलौकापातनमधःकायस्य पिडकाषिष्ठान- १'विरुखख' इति पा०।