________________ अध्यायः 11] सुश्रुतसंहिता / 453 यस्कृतीर्लेहानासवांश्च कुर्वीत; शृङ्गाटकगिलोड्य- ग्वाद्यासवम् / अङ्गारशूल्योपदंशमिति भटित्रोपदंश; माध्वीक बिसमृणालकाशकसेरुकमधुकाम्रजम्ब्वसनतिनि- मधुयोनिमा चिरसंस्थितं च; अभीक्ष्णमत्यर्थम् / जेजटाशककुभकट्टङ्गरोधभल्लातकपलाशचर्मवृक्षगिरिक-चार्यस्तु द्राक्षासवमाह, तन्नेच्छति. गयी / क्षौद्रेत्यादि / र्णिकाशीतशिवनिचुलदाडिमाजकर्णहरिवृक्षराजा- उष्ट्रादिपुरीषचूर्णावचारितानि चान्नानि दद्यात् / सर्षपकल्कदनगोपघोण्टाविकङ्कतेषु वा; यवान्नविकारांश्च रजिता लेहाः, राजिकास्थाने रागेषु सर्षपाः; अन्ये तु पठन्तिसेवेत; यथोक्तकषायसिद्धां यवागू चास्मै प्रय- 'सार्षपैस्तु शाकैर्भोजयेत्' इति / अन्यानि पानभोजनान्यच्छेत्, कषायाणि वा पातुम् // 10 // विरुद्धानि प्रमेहिणस्तानि रसवन्ति गन्धवन्ति च प्रदद्यात् / तत्र सर्वेषां मेहानां प्रथमं सामान्यान् ततो वैशेषिकांश्च | निर्दिष्टः कृशस्य प्रायशो विधिरनपानप्रतिसंस्कृतः, अतः परे योगानभिधाय पुनरप्यरिष्टादीन् सामान्येनैव निर्दिशन्नाह-तत | स्थूलस्यापकर्षणविधानमाह-प्रवृद्धमेहा इत्यादि / व्यायामोऽइत्यादि / अनन्ता उत्पलसारिवा, पद्मा भार्गी, त्रायन्तिका | गाना विविधप्रकार आयामः, तथा चोक्तम्,-"तुलाभ्रममदयन्तिका; लोहितिका मजिष्ठा, रामतरुणीत्यन्ये; अम्बष्ठा | गुणाकर्षधनुराकर्षणादिभिः / आयामो विविधोऽङ्गानां व्यायाम माचिका, 'सांकुरड' इति लोके; शालपर्णीत्यत्र केचित् ताल इति कीर्तितः" इति; नियुद्ध बाहुयुद्ध, धनुर्वेदेऽन्यथा नियुद्धं पणीति पठन्ति, तालपणी मुषली; तुः पुन्नागः, केशरं नाग- व्याख्यातं, तच विस्तरभयान लिखितं; क्रीडा लोकप्रसिद्धैर्हस्तकेशर, श्रीवेष्टको नवनीतधूपः सरलनिर्यासः, मोचरसः पादप्रक्षेपेनर्मपूर्वकं क्रीडनं; गजानामारोहणं हस्तिशिक्षायामतिशाल्मलीनिर्यासः / तत्रारिष्टादयः पूर्वेणैव विधानेन विधेयाः।। विस्तृतं सांग्रामिकमाभ्यासिकं च गजचर्या; तत्र तुरगचर्या विक्रमराशाटकेत्यादि शृङ्गाटकं जलमध्ये त्रिकण्टकं, गिलोड्यः कन्दः वाञ्छितोपशल्यसंहितासु हयारोहणं; रथचर्या पदातिचर्या च प्रावृड्जातः शणपत्राकारो वल्लीयुक्तश्चर्मण्वतीनदीभव(वः)श्वेत जमदग्निराह; "सर्वदिग्भागभागेषु हस्त्यश्वरथपत्तिषु / शस्त्रावर्तुलपाषाणसदृशः 'गुगिलोटे' इति लोके, बिसं पद्ममूलं, तस्य स्त्रैर्यस्तु संयोगः सा चर्येति प्रकीर्त्यते" इति; परिक्रमणं चकमणं स्थूलप्ररोहो मृणालं, असनो बीजकः, तिनिशः स्यन्दनः, कट्स गतागतमित्यर्थः, सर्वतो भ्रमणमित्यन्ये; अस्त्रं शास्त्रितं धनुः जोऽरलुकः, चर्मवृक्षः 'चर्मलोह' इति प्रसिद्धो लकुचनुमाकारो | उपास्त्रं शास्त्रनियमवर्जितं धनुरेव // 11 // महावृक्षः, गिरिकर्णिका श्वेतस्यन्दः, शीतशिवः शतपुष्पामेदः, अधनस्त्वबान्धवो वा पादत्राणातपत्रविरहितो निचुलो जलवेतसः, अजकर्णः सर्जः पूर्वदेशे प्रसिद्ध एव, भैश्याशी ग्रामैकरात्रवासी मुनिरिव संयतात्मा हरिवृक्ष इन्द्रवृक्षः, धवाकार इत्येके, 'कुटज' इत्यन्ये पठन्ति, योजनशतमधिकंवा गच्छेत् ,महाधनोवा श्यामा'हरिद्रावृक्ष' इत्यपरे पठन्ति, तत्र हरिद्रा प्रसिद्धा, वृक्षः कुटजः; कनीवारवृत्तिरामलककपित्थतिन्दुकाश्मन्तकफराजादनः क्षीरिका, गोपघोण्टा घोटाबदरी, विकङ्कतः कण्ट- लाहारो मृगैः सह वसेत् , तन्मूत्रशद्भक्षः सतकिका / एतेषु वा पूर्वकल्पेनारिष्टादयः कर्तव्याः / यवेत्यादि | तमनुव्रजेदाः, ब्राह्मणो वा शिलोञ्छवृत्तिर्भूत्वा गृञ्जयवौदनधानादयः / यथोकेत्यादि / अनन्तंरोकप्रियङ्- ब्रह्मरथमुद्धरेत्, कृषेत् सततमितरः खनेद्वा कूपं, ग्वादिशाटकादिवगैः कृतामिति // 10 // शंत सततं रक्षेत // 12 // महाधनमहिताहारमौषधद्वेषिणमीश्वरं वा पा- भवति चात्रठाभयाचित्रकप्रगाढमनल्पमाशिकमन्यतममासव | अधनो वैद्यसन्देशादेवं कुर्वन्नतन्द्रितः॥ पाययेत् , अङ्गारशूल्योपदंश वा माध्वीकमभीक्ष्ण, | क्षौद्रकपित्थमरिचानुविद्धानि चास्सै पानभोजना संवत्सरादन्तराद्वा प्रमेहात् प्रतिमुच्यते // 13 // न्युपहरेत् , उष्ट्राश्वतरखरपुरीषचूर्णानि चास्मै | इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहचिदद्यादशनेषु; हिसैन्धवयुक्तैर्युषैः सार्षपैश्च रागै- कित्सितं नामैकादशोऽध्यायः // 11 // भोजयेत्, अविरुद्धानि चास्मै पानभोजनान्युपहरे. अधिकमिति शतद्वयं त्रयं वा / नीवार उलिकाधान्यं, तद्धिद्रसगन्धवन्ति च, प्रवृद्धमेहास्तु व्यायामनियु- विधम् एकं धान्यसदृशविटपं धान्यक्षेत्रजं, द्वितीयं महाचक्रीडागजतुरगरथपदातिचर्यापरिक्रमणान्यस्त्री- | दलकाण्डं तत्तु सलिलजं; तत्र सलिल सलिलवृद्धिमात्रखम्बप्रपात्रे वा सेवेरन् // 11 // रोहं रक्तशूकं, तदेव प्रसाधि(रि)केति तत्रान्तरे पठ्यते / महाधनो लेलावृक्वणिकप्रमृतिकाः, ईष्ट इत्येवंशील ईश्वर | तन्मूत्रशकृद्रक्ष इत्यत्र तासां गवामेव मूत्रशकृती प्राधे। ईपिता राजा / अत्र गुडस्थाने माक्षिकम् / अनल्पं प्रभूतं, भूमिपतितस्योत्सृष्टस्य कर्णशः शस्यग्रहणं शिलः, कणशो धान्यतत्तु कषायसमं; पाठाभयाचित्रकाणामुक्तानां कषायं कर्षत्रयं 1 'चिरसस्थितं' इति पा० / 2 'अपात्र' इति पा० / देयमिति प्रगाढाथः; अन्ये तु, अन्यतममासवं पूर्वोक्तं प्रियङ् | 3 धान्यसदृशविटपधान्यं क्षेत्रज' इति पा०। ४'उत्सष्टस्या 1 'गुलाहटक' इति पा०। 2 न्यखापाले' इति पा०। कणिशस ग्रहण' इति पा० /