SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ 444 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ चिकित्सास्थान 'पानालेपोद्धर्षणेषु' इत्यन्ये पठन्ति / लेपनोद्धर्षणयोः पेषणे घृतेन युक्तं प्रपुनाडबीज तक्रमम्लं, कपित्थरसमन्येऽनुवर्तयन्ति // 14 // कुष्ठं च यष्टीमधुकं च पिष्टा // भद्रासंशोदुम्बरीमूलतुल्यं / श्वेताय दद्यादृहकुक्कुटाय दत्त्वा मूलं क्षोदयित्वा मलप्वाः। चतुर्थभक्ताय बुभुक्षिताय // 19 // सिद्धं तोयं पीतमुष्णे सुखोणं तस्योपसंगृह्य च तत् पुरीष. स्फोटाभित्रे पुण्डरीके च कुर्यात् // 15 // मुत्पाचितं सर्वत एव लिम्पेत् // दद्रुषु योगत्रयमभिधाय श्वित्रे विनिर्दिशन्नाह-भद्रेत्यादि / अभ्यन्तरं मासमिमं प्रयोगं उदुम्बरी भद्रनामा काष्ठोदुम्बरिका महती, मलपू: सैवाल्प- प्रयोजयेच्छित्रमथो निहन्ति // 20 // विटपा, तयोर्मूलं पलं षोडशभिः सलिलपलैः पक्वं चतुर्भागाव- घृतेनेत्यादि / चतुर्थभक्तायेति एकाहमुपोषिताय द्वितीयेsशिष्टमुष्णकाले कोष्णं पीतमातपसंस्थस्य कटुतैलाभ्यक्तस्य च हनि सायं धवलाय ग्राम्यकुक्कुटायात्यन्तबुभुक्षिताय प्रपुन्नाडश्वित्रे स्फोटजननम् / जीर्णे गव्यमथिवेन दाडिमयूषेण वा बीजादिकं घृतयुक्तं भक्षयितुं दद्यात् / तस्य पुरीषमुपसंगृह्य भोक्तव्यम् // 15 // गृहीखा तेन पुरीषेण मासमेकं श्वित्रमभ्यन्तर धावन्तर्गतं द्वैपं दग्धं चर्म मातङ्गजं वा / मलप्वादिभिः प्रयोगैः स्फोटकादिभिरुत्पाचितं पाकं नीतं भिन्ने स्फोटे तैलयुक्तं प्रलेपः॥ लिम्पेत् ; स लेपस्तच्छुित्रं निहन्तीत्यर्थः // 19 // 20 // . संजातभिन्नस्फोठस्य वित्रिण उत्तरकर्म निर्दिशनाह- क्षारे सुदग्धे जलगण्डजे तु द्वैपमित्यादि / द्वीपी चित्रकायो व्याघ्रः, तस्येदं चर्म द्वैपम् / गजस्य मूत्रेण बहुमुते च // 'मातझो हस्ती, तस्माज्जातं मातङ्गजं चर्म / तैलमत्र विषाणि द्रोणप्रमाणे दशभागयुक्तं कासिद्धम् / तदुक्तम्-"आवर्तकीमूलसिद्धेन तैलेनाभ्यज्याव दत्त्वा पचेद्वीजमवल्गुजस्य // 21 // चूर्णयेद् गजद्वीपिचर्ममसीचूर्णेन, त्रिफलालोहचूर्णेन वा" एतद्यदा चिक्कणतामुपैति इति / तदा समस्तं गुटिका विदध्यात् // पूतिः कीटो राजवृक्षोद्भवेन श्चित्रं प्रलिम्पेदथ संप्रघृष्य क्षारेणाक्तः श्वित्रमेको निहन्ति // 16 // / तया व्रजेदाशु सवर्णभावम् // 22 // पूतिः कीटः शस्यादो वर्षाकाले कर्बुरकः 'तेलिनी' इति | क्षार इत्यादि / जलगण्डो जलगण्डीरकः, नदीपिप्पलिकेप्रसिद्धः, पूर्वदेशे 'पुण्डालिका' इति / स चारग्वधक्षारेण सहाको त्यन्ये / 'गजलेण्डजे क्षारे' इत्यन्ये पठन्ति; तच्च न पठनीयं मिश्रितः / राजवृक्ष आरग्वधः / एकः श्रेष्ठः / उद्दालनखात् | तत्रान्तरविरोधात् / दशभागयुक्तं दशभागयोजितमवल्गुजचूर्ण क्षारोदकेनात्र द्रवकार्यम् / 'उक्तः' इत्यन्ये वदन्ति // 16 // प्रक्षिपेदिति // 21 // 21 // कृष्णस्य सर्पस्य मसी सुदग्धा कषायकल्पेन सुभावितां तु - बैभीतकं तैलमथ द्वितीयम् // जलं त्वचा चूतहरीतकीनाम् // एतत् समस्तं मृदितं प्रलेपा तां ताम्रदीपे प्रणिधाय धीमान् च्छित्राणि सर्वाण्यपहन्ति शीघ्रम् // 17 // वर्ति वटक्षीरसुभावितां तु // 23 // आदीप्य तजातमसी गृहीत्वा कृष्णस्येत्यादि / कृष्णसर्पो यदा दह्यमानोऽतिकृष्णलं तां चापि पथ्याम्भसि भावयित्वा // गच्छति तदा तच्चर्ण मसीत्युच्यते, स एवाग्निदह्यमानो यदा संच्छितं तद्वहुश:-किलासं शुक्ललं याति तदा क्षार इत्युच्यते // 17 // तैलेन सिक्कं कटुना प्रयाति // 24 // अभ्यर्धतोये सुमतिनुतस्य कषायेत्यादि / चूतहरीतकीनां खचा कृला कषायकल्पेन क्षारस्य कल्पेन तु सप्तकृत्वः॥ काथकल्पनया यजलं क्वाथः, तेन सुभावितां पिचुवति कटुतैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदध्यम् // 18 // 1-2 'उत्पाटितं' इति पा० / 3 'गजलेण्डजे' इति पा० / तत्र गजपुरीषजे इत्यर्थः / 4 'समांशा' इति पा० / 5 'संप्रघष्टं' अध्यर्धेत्यादि / कृष्णस्य सर्पस्येत्यनुवर्तमानात्तस्य क्षारादध्यध इति पा० / 6 हाराणचन्द्रस्तु 'दलत्वचं' इति पठति, 'दलमुत्सेतोयमधिकामित्यर्थः। क्षारस्य कल्पेन क्षारपाकविधिना / धखण्डयोः' इति कोषान्तरस्मरणात् दलत्वचमुत्सन्नां त्वचमित्यर्थः, सप्तकृत्वः सप्तवारान् / म्रक्षणम् आलेपनम् / अभ्यं प्रधान तथा च चूतहरीतकीनां धनां त्वचं, कषायकल्पेन 'भाव्यद्रव्यसमं मित्यर्थः॥१८॥ काध्यं' इत्याद्युक्तेन विधिना, प्रकृतत्वात्तासामेव कषायेण, सुभा१ संजातसुतस्फोटस्य' इति पा० / २लिकेति' इति | वितां सप्तकृत्वो भावितां, कृत्वेति शेषः" इति व्याख्यानयति / पा०।३'मुमित तस्य' इति पा०। / 'संम्रक्षितं' इति पा०। -
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy