SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सूत्रस्थानम् / .148 148 विषयाः पृष्ठ विषयाः पृष्ठं विषयाः प्रचं 5 विषप्रयोगभेदाः 11 18 साध्यादिव्याधिमेद 49 कृच्छ्रव्याधौ फलालामेऽपि ६अकालमृत्योः प्रमाणः निरूपणम् 152 सप्तरात्रं सैव कर्तव्या 158 साधनम् 146 19 अनुक्ते व्याधौ दोषाणां लिङ्ग- 5. कालदेशादिवशेन क्रिया७ वैद्यपुरोहिताभ्यां राजा फ्ध्युपचारः 153 प्रयोक्तुभिषजः दोषागन्तुज२०-२१ आत्ययि के व्याधी करणीय प्रशंसा 150 मृत्युभ्यो रक्ष्यः 14 आर्तवो विधिः 153 षत्रिंशोऽध्यायः 36 8 वैद्यात्पुरोधसः 22 कीदृशी क्रिया न सिद्ध्यति 153 1-2 भूमिप्रविभागविज्ञानीयाप्राधान्यम् / 147 23 क्रियाक्रिययोर्लक्षणम् 153 ध्यायोपक्रमः 158 3 औषधाहरणयोग्याभूमिः 158 9 वर्णसंकरादिभीतेर्यत्नेन 24 अग्निपरीक्षा, पाचकस्याग्नेराजा रक्ष्यः 4 महाभूतविशेषेण भूमेर्विशि श्चातुर्विध्यम् 153-154 10-11 राजानं देवमिवोपा टगुणकथनम् 158-159 25 विषमाद्यनीनां वातादिप्रसीत वैद्यः 147 5 केषु ऋतुष्वौषधान्याकोपकत्वम् 154 ददीत 159 12-14 वैद्यस्य संततोपयोगिलादुचि- 26 समाम्यादीनां चिकित्सा 154 6 वमनादिद्रव्याणि कीदृश्यां तप्रदेशवासः 147 27 सौक्षम्याद्रसानाददानोऽग्नि भूमौ जातानि ग्राह्याणि 159 15-16 चिकित्सायाश्चखारः / विवेक्तुमशक्यः 154 | 7-9 अभिनवान्येवौषधानि पादा 28 जाठरस्याग्नेरपि वायु गुणवत्तराणि 159 17 तेषु वैद्यस्य प्राधान्यम् 148 सहायखम् 10 केभ्यो मेषजद्रव्याणि 18 पादत्रयव्यतिकरेऽपि गुण२९ वयःपरीक्षा 155 ज्ञातव्यानि 159 वद्वैद्यस्य क्रियायाः 30 वयोज्ञानस्य भेषजमात्रा 11 ऋतुविशेषे मूलादिग्रहणसाफल्यम् - प्रयोगः फलम् 155 नियमापवादः 159 19-20 वैद्यगुणाः 148 31 दोषचयादावपि वयो 12 भूमि विशेषेण द्रव्यगुण२१ व्याधितगुणाः 148 16. ज्ञानफलम् 155 . 22-23 मेषजगुणाः / 148 13 रसस्य व्यक्ताव्यक्तत्वे 32 क्रियाविशेषेऽपि वयोज्ञान२४ परिचारकगुणाः 148 निरुक्तिः .. फलं भवति 155 पञ्चत्रिंशोऽध्यायः 35 14 भूमिद्रव्ययोः साधारण- 33 स्थूलकृशमध्यमेदेन 1-2 भातुरोपक्रमणीयाध्या कारणम् 160 देहमैदाः 1 योपक्रमः .. 148 15 कीदृशमौषधद्रव्यं प्राह्यं 160 34 स्थूलादीनां कर्शनादि३ रोगिणमुपक्रममाणेन भिष 16 जाङ्गमौषधग्रहणकालः 16. जाऽऽयुरेवादी परी. 17 कीदृशं मेषजागार कार्यम् 160 चिकित्सा कार्या 155 क्षितव्यम् 148 35 बलपरीक्षा 156 सप्तत्रिंशोऽध्यायः 37 1-2 मिश्रकाध्यायोपक्रमः 160 4-6 दीर्घायुषो लक्षणानि 36 उपचयशक्तिलक्षणयोर्बल 149 7-8 मध्यमायुषो लक्षणम् योर्व्यभिचारः 3-7 वातादिदोषप्रत्यनीका 149 156 ९-११अल्पायुषो लक्षणम् 150 37-38 सत्त्वपरीक्षा विम्लापनयोगाः 160 156 12 भायुषो ज्ञानार्थमा प्रत्याप्र. | 39-40 सात्म्यपरीक्षा 156 8 दोषमेदेन लेपस्य संस्कार विशेषः .. माणोपदेशः 41 प्रकृतिमेषजयोरतिदेशेन 150 161 ९शोथपाचनद्रव्याणि 161 13 स्त्रीश्रोणिपुरुषोरःप्रभृतीनां कथनम् 157 10 दारणद्रव्याणि 161 यौवन एव यथोक 42 देशपरीक्षा 157 11 व्रणप्रपीडनद्रव्याणि प्रमाणता 151 | 43-45 देशपरिज्ञानफलम् 157 | 12 व्रणसंशोधनद्रव्याणि 161 14-15 उतप्रमाणप्रयोजनम् 151 46-47 सुखसाध्यादिव्याधीनां | 13-14 वर्तिद्रव्याणि 161 16 सारेणायुर्निर्देशः 152 लक्षणम् 157 15 कल्कद्रव्याणि 161 17 अङ्गप्रत्यङ्गमानसार४८ एकस्याः क्रियाया गुणा 16 शोधनघृतम् 162 ज्ञानफलम् लामेऽन्या कर्तव्या 157 17-18 शोधनतेलम् 162 सु० सं० अनु. 2 विशेषः 160 161
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy