SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सुश्रुतसंहिताविषयानुक्रमः। wwwrrammmmmmmmwwwwwwwwwww विषयाः विषयाः 6 कथं कालान्तरेऽरिष्ट- 54-66 खनैः शुभाशुभज्ञानम् 135 पीडेति कथनम् 129 7 अरिष्टापरिज्ञाने दोषः 13.68-70 रोगविशेषे विशिष्टखान८ व्रणस्यारिष्टानि दर्शनारिष्टम् 136 9 प्राकृतव्रणगन्धकथनम् 13071-74 अशुभखप्नदर्शने किंचि१०-१२ विकृतगन्धकथनम् 130 चिकित्सा 13-15 विकृतवर्णकथनम् 13.75-81 प्रशस्ताः खप्नाः 136 16 शब्दवैकृतम् 130 त्रिंशोऽध्यायः 30 17 स्पर्शवकृतम् 1-2 पञ्चेन्द्रियार्थविप्रतिपत्त्य१८-१९ आकृति विशेषवैकृतम् / ध्यायोपक्रमः 136-137 20 व्रणानामुपद्रवादसाध्य 3 शरीरशीलयोः प्रकृतेर्वि. खकथनम् 131 कृतिररिष्टम् 137 21 अध्यायोपसंहारः 131 4-6 आतुरग्राह्या शब्दविप्रएकोनत्रिंशोऽध्यायः 29 तिपत्तिः 1-2 विपरीताविपरीतदूतश 7-8 आतुरमाह्या स्पर्शकुनखाननिदर्शनीया विप्रतिपत्तिः 137 ध्यायोपक्रमः 131 9 आतुरप्राह्यरूपविरुद्ध३-४ निर्देश्यदूतादिकथनम् 131 प्रतिपत्तिः 137 5-6 अशस्ता दूताः 131 .10 आतुरगता रसविरुद्ध७-८ अशस्तं दूतवेषादि 131 प्रतिपत्तिः गन्धविरुद्ध.९ अशस्तं दूतसंभाषणं 131 प्रतिपत्तिश्च 137-130 10-14 अशस्तं दूतचेष्टितं 131-132 11-12 आतुरग्राह्यरसविप्र. 15-16 दूतागमनकाले अशस्तं विपत्तिः 138 भिषक्चेष्टितादि 132 17 दूतभिषजोः समागमे 13 भातुरग्राह्यगन्धवि. अशस्ता वेला 132 प्रतिपत्तिः 18-19 अशस्तनक्षत्रातिथि 14 आतुरप्राह्यस्पर्शवि. कथनम् 132 प्रतिपत्तिः 20-22 विशिष्टरोगेषु विधि- 15-23 आतुरप्राथरूपवि. वेलादि 132 प्रतिपत्तिः 23-26 प्रशस्तदूतदर्शनम् 132-133 एकत्रिंशोऽध्यायः 31 25-40 शुभाशुभशकुन 1-2 छायाविप्रतिपत्त्यध्याकथनम् 133 योपक्रमः 139 41 शुभाशुभवायोर्लक्षणम् 134 3 रिष्टभूताश्छाया: 42-43 वैद्यस्य यात्रायां रोगविशेषे 4 शीलविकृतेररिष्टत्वं शुभा शब्दाः . 134 5-10 ओष्ठाद्यवयव विकृते४४ एकीयमतेन सामान्य ररिष्टत्वं 139 शब्दनिमित्तं 134 11-16 रिष्टभूता कायावयवक्रिया४५ यात्रायामप्रशस्तं वैद्य विप्रतिपत्तयः ___चेष्टितं . 134 140 46 वैद्यगुणविधेरातुरगृहेड | 15-26 रिष्टभूता शरीरदेशवि१३४ शेषाश्रिता व्याधि४७-५३ यात्रोन्मुखस्यातुरगृहगतस्य विशेषाः 140 च वैद्यस्य विपरीतं 27-29 ज्वरातीसारारीनामन्योन्योनिमित्तं 134-135 पद्रवत्वेऽसाध्यसम् 140 विषयाः पृष्ठ 3. अरिष्टोद्भवहेतवः 141 31-32 गतायुषां चिकित्साया मोघत्वे हेतुः 141 द्वात्रिंशोऽध्यायः 32 1-2 स्वभावविप्रतिपत्त्यध्या- . योपक्रमः 141 3 शरीरकदेशानामन्यथात्वं मरणाय 141-142 4 शरीरैकदेशादीनामन्यथा लादीनां विस्तरेण कथनम् 142 5-6 सर्वविकाराणामनुक्तारिष्टो पसंग्रहः 143 7 अरिष्टज्ञानफलम् 143 प्रयस्त्रिंशोऽध्यायः 33 1-3 अवारणीयाध्यायोपक्रमः 144 4 प्रकृत्या दुश्चिकित्स्या महागदाः 144 5-6 रोगाणामसाध्यताहेतव . उपद्रवाः 144 7 असाध्यखकारका वात व्याध्युपद्रवाः 144 8 , प्रमेहोपद्रवाः 144 , कुष्ठोपद्रवाः 144 , अर्शउपद्रवाः 144 ' भगन्दरोपद्रवाः 145 , अश्मयुपद्रवाः 145 , मूढगर्भोपद्रवाः 145 , उदरोपद्रवाः 145 15 ज्वरोपद्रवाः 145 अतिसारोपद्रवाः 145 यक्ष्मोपद्रवाः 145 , गुल्मोपद्रवाः 145 विद्रध्युपद्रवाः 145 पाण्डुरोगोपद्रवाः१४५ 24 , रक्तपित्तोपद्रवाः 146 25 , उन्मादोपद्रवाः 146 26 , अपस्मारोपद्रवाः 146 चतुस्त्रिंशोऽध्यायः 34 1-2 युक्तसेनीयाध्यायोपक्रमः 146 3-4 विषादिभ्यो नृपो . रक्षणीयः 146 139 139 प्यतिदेशः
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy