________________ 352 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थान प्रवर्तमानं, तासामेव पञ्चाशत ऊर्ध्व जरापचीयमानशरीरधातूनां नपुंसकं चेदर्बुदमिति; तृतीये हस्तपादशिरसां पञ्च क्षयं याति, 'शनैः' इति शेषः // 11 // पिण्डका निर्वर्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवयुग्मेषु तु पुमान् प्रोक्तो दिवसेप्वन्यथाऽवला. ति; चतुर्थ सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्तो भवति. पुष्एकाले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत् // 12 // गभहृदयप्रव्यक्तिभावाच्चतनाधातुरभिव्यक्तो भ. वति, कस्मात् ? तत्स्थानत्वात् / तस्माद्गर्भश्चतुर्थे तस्मितृतकालेऽपि समविषमदिवसयोः पुंस्त्रियोजन्म दर्शय मास्यभिप्रायमिन्द्रियार्थेषु करोति, द्विहृदयां च माह-युग्मेष्वित्यादि / युग्मेष्विति समेषु दिवसेषु / अन्यथेति नारी दौहदिनीमाचक्षते / दौहृदविमाननात् कुब्ज विषमेषु दिवसेषु / शुचिः कायशुचिः / ननु, प्रागुक्तं शुक्रबाहु कुणिं खञ्ज जडं वामनं विकृताक्षमनक्षं वा नारी ल्यात् पुमानार्तवबाहुल्यात् स्त्रीति किमयं विकल्प उत समुच्चय इति ? समुच्चयोऽयं, तदुक्तं विदेहे-"युग्मेषु तु दिनेष्वासां सुतं जनयति, तस्मात् सा यद्यदिच्छेत्तत्तस्यै दाप येत् , लब्धदौहृदा हि वीर्यवन्तं चिरायुषं च पुत्रं भवत्यल्पतरं रजः / संयोगं तत्र या गच्छेत् सा पुमांसं प्रसू जनयति // 18 // यते // अयुग्मेषु दिनेष्वासां भवेद्वहुतरं रजः। संयोगं तत्र या गच्छेत् सा तु कन्यां प्रसूयते"-इति / तथा भोजेऽपि- तत्रेत्यादि / कललं सिवाणप्रख्यम् / द्वितीय इत्यादि / शीतः "अयुग्मे श्री पुमान् युग्मे संध्ययोस्तु नपुंसकम् / शुक्राधि- लष्मा, उष्मा पित्तं, कफानिलयोरप्युष्मसंभवात् परिणामहेतुकलात् पुरुषः प्रमदा रजसोऽधिकात् // शुक्रशोणितयोः साम्या- खम् / तदुक्तं चरके,-"भौमाप्यामेयवायव्याः पञ्चोष्माण: तृतीया प्रकृतिभवेत्" इति // 12 // सनाभसाः" (च. चि. अ. १५)-इति / घनः कठिनः / तत्र सद्योगहीतगर्भाया लिडानि-शमोग्लानि यदीत्यादि / पिण्डो वतुलाकृतिः, पेशी दीघाकृतिः, अवदं पिपासा सक्थिसदनं शुक्रशोणितयोरवबन्धः स्फु वर्तुलफलार्धमिति / गयी तु भोजदर्शनात् पिण्डादीनामन्य थाऽऽकारं पठति / यथा-"चतुरस्रा भवेत् पेशी, वृत्तः पिण्डो रणं च योनेः॥१३॥ घनः स्मृतः / शाल्मलीमुकुलाकारमधूदं परिचक्षते"-इति / परिहार्यपरिहारार्थ सद्योगृहीतगर्भलक्षणं निर्दिशन्नाह-तत्र तृतीये इत्यादि / शाखाश्चतस्रो मूर्धार:पृष्ठोदराण्यानि चिबुकनासद्योगृहीतेत्यादि / श्रमः खेदः / ग्लानिः क्लमः / सक्थिसदन सौष्ठवणाङ्गुलिपाणिप्रभृतीनि प्रत्यङ्गानि / चतुर्थे इत्यादि। मूरुग्लानिः / अवबन्धोऽप्रवृत्तिः / स्फुरणं कम्पनम् // 13 // तत्स्थानखात् हृदयस्थानत्वात् / इन्द्रियार्थाः शब्दस्पर्शरूपरस. स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा // गन्धाः / द्विहृदयामिति द्वितीयं हृदयं यस्याः सा द्विहृदया, अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः॥१४ | ताम् / दोहदेत्यादि / कुणिं विकृतहस्तम् / तत्र कुब्जादिष्जअकामतश्छर्दयति गन्धादुद्विजते शुभात् // वयवसमुदायेन्द्रियाधिष्ठानजो दोषो दौहृदविमानन जनितो यथाप्रसेकः सदनं चापि गर्भिण्या लिङ्गमुच्यते // 15 // शास्त्रमूडः // 18 // . उत्तरकालीनं गृहीतगर्भाया लक्षणमाह--स्तनयोरित्यादि / भवन्ति चात्रप्रसेका थूत्करणम् // 14 // 15 // तदा प्रभृति व्यवायं व्यायाममतितर्पणमतिक इन्द्रियार्थास्तु यान् यान्सा भोक्तुमिच्छति गर्भिणी : गर्भावाधभयात्तांस्तान भिषगाहृत्य दापयेत् // 19 // र्शनं दिवाखमं रात्रिजागरणं शोकं यानारोहणं " सा प्राप्तदौहृदा पुत्रं जनयेत गुणान्वितम् // भयमुत्कुटुकासनं चैकान्ततः स्नेहादिक्रियां शोणितमोक्षणं चाकाले वेगविधारणं च न सेवेत // 16 // : अलब्धदौहृदा गर्भ लभेतात्मनि वा भयम् // 20 // दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते // | येषु येष्विन्द्रियार्थेषु दोहदे वै विमानना // सस भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते // 17 // | प्रजायेत सुतस्यार्तिस्तसिंस्तस्मिंस्तथेन्द्रिये // 21 // तदेत्यादि / अकालशब्द एतज्ज्ञापयति-कालेपमे मासि गद्याकमेवाथ पद्यराह-भवन्तात्यादि / भाक्तामत्यस्यापल गर्भिण्या अपि नेहादिक्रियान्तर्गते आस्थापनानुवासने देवेक्षणलाष्टुं श्रोतुमित्यादिकमपि बोद्धव्यम् / सा प्राप्तेत्यादि / // 16 // 17 // अलब्धदौर्हृदा अप्राप्ताभिलषितपदार्था, गर्भे गर्भविषये, भयं तत्र प्रथमे मासि कललं जायते द्वितीये शीतो लमेत; आत्मनि वा आत्मविषये वा भयं लमेत प्राप्नुयात् / मानिलैरभिप्रपच्यमानानां महाभूतानां संघातो येदित्यादि येषु येष्विन्द्रियार्थेषु शब्दादिषु, दोहदे श्रद्धायां, घनः संजायते, यदि पिण्डः पुमान् , स्त्री चेत् पेशी, विमानना खण्डितलं, तस्मिंस्तमिस्तदिन्द्रिये तस्य तस्येन्द्रिया |र्थस्य प्राहके इन्द्रिये, सुतस्यार्तिः पीडा प्रजायते // 19-21 // 1 'प्रभृत्येव' इति पा० / 2 थानावरोहणं' इति पा० / राजसंदर्शने यस्या दौईदं जायते स्त्रियाः॥ 'नेहादिकमान्तर्गते' इति पा०। अर्थवन्तं महाभागं कुमारं सा प्रसूयते // 22 //