________________ अध्यायः 16] सुश्रुतसंहिता। 335 स्तथाऽङ्कुर्निहन्त्यसून् व्याधिरयं तु रोहिणी' इत्यपि पाठान्तर- न्या०च०-जिह्वाग्ररूप इत्यादिना अधिजिह्वा / इयं मिच्छन्ति निबन्धकाराः / त्रिदोषजा रक्तजा चासाध्या / जिह्वामूलस्योपरिष्टात्, उपजिह्वा तु अधस्ताजिह्वायाः, उक्तं च,-"वातात् पित्तात् कफात्रिभ्यो रक्ताद्रोहिण्य ईरिताः। जिह्वामुन्नम्य जात इति वचनात् / भागतपाकिस्वेन पित्तअन्त्ये सद्यो मारयत आद्यास्तिस्रः क्रियां विना-" इति / मयनास्ति // 52 // जिह्वामित्यादि / जिह्वां समन्तादिति जिह्वां व्याप्य संभवती बलास एवायतमुन्नतं च त्यर्थः / अप्रतिवारवीर्या दुर्निवारशक्तिरित्यर्थः // 47-50 // शोफं करोत्यन्नगति निवार्य / न्या० च०-तत्र पञ्चानां रोहिणीनां सामान्यसंप्राप्ति तं सर्वथैवाप्रतिवारवीर्य निर्दिशन्नाह-गलेऽनिलः पित्तकफौ च मूच्छितावित्यादि / विवर्जनीयं वलयं वदन्ति // 53 // अत्र सामान्येन सर्वासामेवासाध्यत्वमुक्तं; तत्र वातादि नि०सं०-बलास इत्यादि / बलासः श्लेष्मा // 53 // दोषजाया अनुपक्रमेणासाध्यत्वम् , एवं शोणितजाया अपि, न्या०च०-बलास एवेत्यादिना वलयः। अन्नगतिं निवासन्निपातजायाः पुनरुत्पत्तावेवासाध्यत्वं, पित्तरक्तजन्ययोः यति अन्नस्य गतिर्येन स्रोतसा सोऽनगतिः अन्नवहस्रोतः। पुनरुपक्रमसामान्यत्वं; तथा हि भोजः-"वातपित्तकफा रक्तमेकशः सर्वशोऽपि वा / निविशन्ति यदा कण्टे प्रदुष्टा अयं तु स्थानप्रभावादात्मप्रभावाद्वाऽसाध्यः // 53 // मूर्धनि गताः // अङ्कराञ्जनयन्त्याशु जिह्वामूले समन्ततः / गले तु शोफ कुरुतः प्रवृद्धौ रोहिणी तां विजानीयादाहुः पञ्चविधां तु ताम् // तालुः श्लेष्मानिलौ श्वासरुजोपपन्नम् // शुष्यति कण्ठश्च वातेनायम्यते यदा / कण्टेऽस्यानं प्रसज्येत मर्मच्छिदं दुस्तरमेतदाहुसप्ताहाच्च जहात्यसून् // तप्यते चूष्यते पित्ताम्यते परिद वलाससंशं निपुणा विकारम् // 54 // ह्यते / अङ्गारैरिव सा जह्यात् प्राणानाशु चतुर्दिनात् // कफा- | नि०सं०-गल इत्यादि / उपपन्नं सहितम् / निपुणा दन्तर्बहिः शोथः श्वासः कण्ठश्च बाध्यते। यस्य सोऽसून् |.. धीमन्तः // 54 // त्यजेद्रोगी यहाद्रोहिणिपीडितः / लक्षणं पित्तरोहिण्यास्तुल्यं शोणितजन्मनः / रोहिणी कृष्णरक्ताभैर्युक्ता स्फोटैर्वि न्या० च०-गले तु शोफ इत्यादिना बलासः // 54 // शेषतः // सर्वदोषकृता या तु सर्वलिङ्गसमन्विता / वृत्तोन्नतो यः श्वयथुः सदाहः असाध्यां तां विजानीयाद्रोहिणी सन्निपाततः // एषा सद्यो __ कण्ड्वन्वितोऽपाक्यमृदुर्गुरुश्च // मारयति तिस्र आद्याः क्रियां विना" इति // 47-50 // नानकवृन्दः परिकीर्तितोऽसौ कोलास्थिमात्रः कफसंभवो यो व्याधिर्बलासक्षतजप्रसूतः॥ 55 // प्रन्थिर्गले कण्टकशूकभूतः॥ समुन्नतं वृत्तममन्ददाहं खरः स्थिरः शस्त्रनिपातसाध्य तीवज्वरं वृन्दमुदाहरन्ति // स्तं कण्ठशालूकमिति ब्रुवन्ति // 51 // तं चापि पित्तक्षतजप्रकोपा. नि० सं०-कोलेत्यादि / कण्टकशूकभूतः कण्टक इव शूकः द्विद्यात् सतोदं पनान्नजं तु // 56 // कण्टकशकः. तद्वत्त्वं भूतः प्राप्तः / अत एव पिशिताराचित- नि०सं०-वृत्तोन्नत इत्यादि / सदाहो मन्ददाहः / अपाकी खाच्छालूकाकारत्वमस्य // 51 // ईषत्पाकी / बलासक्षतजप्रसूतः श्लेष्मरकजातः / मेदेन वृन्दर्ख न्या० च०-कोलास्थिमात्र इत्यादिना कण्ठशालूकः / / प्रतिपाद्यते / एतेन एकवृन्दो वृन्दश्च द्वावप्येकात्मको मती / एवं चैते कण्ठरोगाः सप्तदशेति / पञ्जिकायां पुनरादावेव कण्टक इव शूकः कण्टकशूकः / भूतः प्राप्तः / भू आत्मने 'एकवृन्द' इति पाठः॥ 5556 // पदी इत्यस्मादयं प्रयोगः / अत एव पिशिताङ्कराचितत्वाच्छालूकसादृश्याच्छालूकम् / शालूकमुत्पलकन्दः // 51 // न्य०च०-वृत्तोसत इत्यादिना एकवृन्दः / सदाह इति जिह्वाग्ररूपः श्वयथुः कफात्तु सशब्दस्योपसर्जनात्वर्थेन मन्ददाहः / अपाकीति इषल्पाकी। जिहाप्रबन्धोपरि रक्तमिश्रात्॥ समुन्नतमित्यादिनाऽप्येकवृन्द एव रक्तपित्ततः / समुन्नतः ज्ञयोऽधिजिह्वः खलु रोग एष सम्यगुडतो ज्ञेयः / सतोदमित्यादिना एकवृन्दं सवातविवर्जयेदागतपाकमेनम् // 52 // शोणितजं; पवनास्रजमिति वातजशोणितजम् // 55 // 56 // नि०सं०-जिह्वेत्यादि / जिह्वाप्रबन्धस्योपरि जिह्वामूलस्यो- वर्तिर्घना कण्ठनिरोधिनी या परिष्टादित्यर्थः / आगतपाकत्वेन पित्तमप्यत्रास्ति // 52 // चिताऽतिमात्रं पिशितप्ररोहैः॥ 1 'जिह्वोपरिष्टादपि' इति ता.। / 1 लाससंशं' इति ता.। 2 'पवनात्मकं' इति पाए /