SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता। 233 लोके, तन्त्रान्तरे मेथिकाहिस्फित्थयोः पृथग्गुणनिर्देशः कृतः- किराततिक्तको भूनिम्बः; कर्कोटकः प्रसिद्धः; अरिटो निम्बः; “वातपित्तहरा तिक्ता लध्वी श्लेष्माविरोधिनी / मेथिका तत्सम कोशातकी घोषकः 'तोरई' इति लोके वेत्रकरीरं वेत्राग्रं; किंचिद्धिस्फित्थं पुष्टिदं गुरु"-इति / चिल्ली क्षेत्रवास्तुकः, आटरूषको वासकः; अर्कपुष्पी अर्कपत्रसदृशी लता, अन्ये 'गौडवास्तुक' इत्यन्ये, यवशाकमाहुरेके, अन्ये तु यवशाकान्त- / अर्कपर्णमाहुः / प्रभृतिग्रहणादन्यतिक्तशाकानि ज्ञेयानि // 262 // रमाहुः; पालकमा 'पालक्' इति लोके; वास्तूकष्टङ्कवास्तूकः 'टङ्क- रक्तपित्तहराण्याहहंद्यानि सुलपनि च // चुचू' इति लोके प्रभृतिग्रहणादपराण्यपि // 256 // कुष्ठमेहज्वरश्वासकासारुचिहराणि च // 263 // सृएमूत्रपुरीषाणि सक्षारमधुराणि च // तेषां सामान्यगुणमाह-रक्तपित्तत्यादि // 263 // मन्दवातकफान्याहू रक्तपित्तहराणि च // 257 // कपाया तु हिता पित्ते स्वादुपाकरसा हिमा // तेषां सामान्यगुणमाह-सृष्टमूत्रेत्यादि // 257 // लध्वी मण्डूकपर्णी तु तद्वद्गोजिबिका मता॥२६४॥ मधुरो रसपाकाभ्यां रक्तपित्तमदापहः॥ अविदाही त्रिदोषघ्नः संग्राही सुनिषण्णकः॥ तेषां शीततमो रूक्षस्तण्डुलीयो विपापहः // 258 // अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः // 26 // स्वादुपाकरसा वृष्या घातपित्तमदापहा // ईषत्तिक्तं त्रिदोषघ्नं शाकं कटु सतीनजम् // उपोदका सरा स्निग्धा बल्या श्लेष्मकरी हिमा२५९ नात्युष्णशीतं कुष्ठघ्नं काकमाच्यास्तद्विधम् 266 कार्विपाके कृमिहा मेधाग्निबलवर्धनः॥ कण्डूकुष्ठकृमिघ्नानि कफवातहराणि च // सक्षारः सर्वदोषघ्नो वास्तूको रोचनः सरः // 260 // फलानि बृहतीनां तु कटुतिक्तलघूनि च // 267 // चिल्ली वास्तूकवज्ञेया पालख्या तण्डुलीयवत् // कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम् // घातकृदविण्मूत्रा रुक्षा पित्तकफेहिता पटोले कटुकं पाके वृष्यं रोचनदीपनम् // 268 // शाकमाश्वबलं रूक्षं बद्धविण्मूत्रमारुतम् // 261 // कफवातहर तिक्त 21 कफवातहरं तिक्तं रोचनं कटुकं लघु // तेषां विशेषगुणमाह-मधुर इत्यादि / मदापह इति मदो वा वार्ताकं दीपनं प्रोक्तं जीर्ण सक्षारपित्तलम् // विषमद्यशोणितोत्थो विकारः // 258-261 // तद्वत् कर्कोटकं विद्यात् कारवेल्लकमेव च // 262 // मण्डूकपर्णीसप्तलासुनिषण्णकसुवर्चलापिप्पली आटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः॥ गुडूचीगोजिह्वाकाकमाचीप्रपुनाडावल्गुजसतीनवृ. किराततिक्तसहितास्तिक्ताः पित्तकफापहाः // 270 // हतीकण्टकारिकाफलपटोलवार्ताककारवेल्लककटुः | कफापहं शाकमुक्तं वरुणप्रपुनाड(ट)योः॥ रूक्षं लघु च शीतं च वातपित्तप्रकोपणम् // 271 // किकाकेबु(म्बु)कोरुबूकपर्पटककिराततिक्तकर्कोट. कारिष्टकोशातकीवेत्रकरीराटरूषकार्कपुष्पीप्रभृ / विशेषगुणमाह-कषायेत्यादि / तद्विधमिति त्रिदोषघ्नम् / तीनि // 262 // जीर्ण पक्कम् / गुडूचीह कफपित्तहरा, चरके च 'वायुं वत्सादनी तिक्तप्रायाण्याह-मण्डूकपर्णीत्यादि / मण्डूकपर्णी ब्राह्मी; हन्यात्' (च. सू. अ. 27) इति स्निग्धोष्णवीर्यवात् , तस्मात्रि. सप्तला सेहुण्डः, जेज्झटस्तु सप्तलां यवतिक्तामेदमाह; सुनि दोषघ्नी / पूर्ववर्गपठितोऽपि वरुणः प्रपुनाडसामान्यगुणलादत्र षण्णकः 'सिरिबालिका' इति लोके, श्रीब्रह्मदेवस्तु चतुर्दल. पठितः / शीतं चेति चकारामात्युष्णशीतं, तेन संयुक्तवातपित्तमाह, तल्लक्षणं कथ्यते-"चाङ्गेरीसदृशैः पत्रैः सुनिषण्णश्चतुर्दलः। कर्तृवं; यदि वा शीतमपि पित्तकृत् प्रभावात् // 264-271 // शाको जलान्विते देशे चतुष्पत्रीति कथ्यते"-इतिः सुवर्चला दीपनं कालशाकं तु गरदोषहरं कहूँ // सूर्यावर्तः, केचिन्मारिषसदृशदण्डमार्तगलसदृशपत्रं लप्पस. कीसुम्भ मधुरं रूक्षमुष्णं श्लेष्महरं लघु // 272 // माहुः; पिप्पलीगुडूच्यौ प्रसिद्ध, पूर्व पिप्पलीफलमुक्तम् , अत्र वातलं नालिकाशाकं पित्तनं मधुरं च तत् // तु पत्रं; गोजिह्वा दार्विपत्रिका कर्कशा दीर्घपत्रा 'गोजीमी' इति ग्रहण्यशोविकारांनी साम्ला वातकफे हिता // लोके; काकमाचीप्रपन्नाडौ प्रसिद्धौः अवल्गुजः 'बाकुची' इति | उष्णा कषायमधुरा चारी चाग्निदीपनी // 273 // लोके; सतीनो वर्तुलकलायः; बृहतीफलं सामान्यावहतीद्वयस्य प्रभृति शब्दगृहीतान्याह-दीपनमित्यादि / कालशाकं कालिफलम. अन्ये तु कण्टकारिकामपि पठन्तिः पटोलस्य फलं पत्रं याशाकं श्राद्धाहम् / कोसुम्भं प्रसिद्धम् / नाडिका 'नाली' इति च; वार्ताको वृन्ताको वर्तुलफलः बंगण' इति लोके: कारवेल्लकः | लोके / चाहेरी 'अम्लचा री' इति लोके // 272 // 273 // मप्रसिद्धः; कटुकिका अरण्यकासमर्दिका. अन्ये तिक्तारिका. लोणिकाजातकत्रिपर्णिकापत्तरजीवकसुवर्चला. माहुः, अपरे तु कटुतिक्तपुष्पामर्कफलाकारफलां प्रसिद्धामाहुः; डुडुरककुतुम्बककुठिञ्जरकुन्तलिकाकुरण्टिकाप्रभृ. केबु(म्बु)को ग्राम्यो वन्यश्च स्वनामप्रसिद्धः; उरुबूको रक्तै- तयः // 274 // रण्डः, अन्ये तूरुबूकस्य पत्रमत्र गृह्यते; पर्पटकः प्रसिद्धः; | 1 'लघु' इति पा० / 2 'त्रिपर्णीलोणिकापीलुपीपत्तूरजीवकाः / 1 'पलांग' इति पा० / सुवर्चला संचलककुतुम्बककुठिाराः' इति ताडपत्रपुस्तके पा० / सु० सं० 30
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy