________________ 222 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं wwwcom मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः // अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदापुच्छकप्रभृतसृष्टमूत्रपुरीषाश्च कासार्शाश्वासनाशनाः // 77 // | यो ग्राम्याः // 85 // एतेषां सामान्यगुणमाह-मधुरा इत्यादि // 77 // ग्राम्यानाह-अश्वाश्वतरेत्यादि / अश्वो घोटकः; अश्वार्या श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमश- गर्दमेन जनितोऽश्वतरः 'वेसर' इति लोके; गौः प्रसिद्धा;, खरो गर्दभः; उष्ट्रः करभः; बस्तश्छगलः, उरभ्रो मेषः; मेदःपु. कर्णकदलीमृगप्रियकाजगरसर्पमूषिकनकुलमहाबसुप्रभृतयो बिलेशयाः // 78 // च्छको दुम्बकः, अन्ये एडकमाहुः, प्रभृतिग्रहणाद्वेक्प्रभृतयः / प्रायो ग्रामवासिखानाम्याः // 85 // बिलेशयानाह-श्वाविदित्यादि / श्वावित् सूचिसदृशरोमयुक्ता ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः॥ 'सिहै' इति लोके; शल्यको वज्रशकलो बृहद्गोधानुकारी 'साला' मधुरा रसपाकाभ्यां दीपना बलवर्धनाः॥ 86 // इति लोके; गोधाशशौ प्रसिद्धौ, वृषदंशो ग्राममार्जारः, अन्ये वनमार्जारमाहुः; लोपाकः शृगालमेदः, 'लाङ्गलक' इति लोके | तेषां सामान्यं गुणमाह-ग्राम्या इत्यादि // 86 // लोमशकर्णो नलत्करः; कदली महाबिडालसमो व्याघ्राकारः नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः॥ 'कदलीहण्ड' इति पौण्ड्रे प्रसिद्धः, अन्ये सर्पविशेषमाहः, अपरे छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः॥ 87 // 'कदलीमृग' इति समस्तं पठन्ति, तत्रापि स एवार्थः; मृगप्रि- अथ छगलगुणमाह-नातिशीत इत्यादि / अल्पस्नेहगौरवा. . यको गोनसः; अजगरो महासर्पः, सर्पः पुनरल्पो राजिलमण्ड- भ्यामल्पकफः, उष्णानुबन्धादल्पशैत्यादल्पपित्तः, कटुतिक्तलिदीकरमेदात्रिविधः; मूषिको भूमिमूषिकः; नकुलो भुजङ्गशत्रुः; व्यायामाल्पाम्बुसेवनादनभिष्यन्दी अल्पाभिष्यन्दी दोषधातुमतवेदो महाबभ्रुः, प्रभृतिग्रहणाद्गण्डकजाहकप्रभृतयोऽपि | लस्रोतसामल्पक्लेदप्राप्तिजनन इत्यर्थः // 8 // द्रष्टव्याः। बिलशायिवाहिलेशयाः // 78 // बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु // वर्षोमूत्रं संहतं कुर्युरेते मेषगुणमाह-बृंहणमित्यादि / औरभ्रं मांसं यद्यपि पित्तवीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः॥ श्लेष्मकरमत्रोक्तं, तथाऽपि सातिशयं पित्तं श्लेष्माणं च न करो. वातं हन्युः श्लेष्मपित्ते च कुर्युः | तीति व्याप्यचन्द्राचार्यमतम् ॥स्निग्धाः कासश्वासकार्यापहाश्च // 79 // मेदापुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः // 88 // एतेषां सामान्यगुणमाह-वर्च इत्यादि / संहतं सान्द्रम् / अन्ये हित सान्त्रमा अन्य मेदःपुच्छगुणमाह-मेद इत्यादि // 88 // तु 'सांपाहिका बद्धमूत्रास्तथैते' इति पठन्ति // 79 // श्वासकासप्रतिश्यायविषमज्वरनाशनम् // कषायमधुरस्तेषां शशः पित्तकफापहः॥ श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् // 89 // नातिशीतलवीर्यत्वाद्वातसाधारणो मतः॥ 80 // गव्यगुणमाह-श्वासकासेत्यादि // 89 // तेषामेव केषांचिद्गुणविशेषमाह-कषायेत्यादि / वाते साधा- औरभ्रवत्सलवणं मांसमेकशफोद्भवम् // रणो मध्यस्थः, साधारणदेशवत्; न चायं वातं कोपयति सलवणमीषलवणम् / शफः खुरः // -. न च वातशमं करोति; माधुर्याद्वातशमहेतुः, कषायात् सशैल्या. अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहतः॥९०॥ चाहेतुरिति साधारणतम् // 8 // ___ अल्पेत्यादि // 9 // गोधा विपाके मधुरा कषायकटुका स्मृता॥ दूरे जनान्तनिलया दूरे पानीयगोचराः॥ वातपित्तप्रशमनी बृहणी बलवर्धनी // 81 // ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः 91 शल्यकः स्वादुपित्तनो लघुः शीतो विषापहः। अतीवासननिलयाः समीपोदकगोचराः॥ प्रियको मारुते पथ्योऽजगरस्त्वर्शसां हितः॥ 82 // ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते // 92 // दुर्नामानिलदोषनाः कृमिदूषीविषापहाः॥ | सर्वेषामेव जाङ्गलानामल्पाभिष्यन्दिवं माभूदित्याह-दूर चक्षुण्या मधुराः पाके सो मेधाग्निवर्धनाः॥ 83 // इत्यादि / जनशब्दोऽत्र ग्रामवाची, तेन दूरे प्रामागृहा इत्यर्थः; दीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः॥ अन्ये 'दूरे जनात्तनिलयाः' इति पठित्वा व्याख्यानयन्ति-दूरे मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः॥८४॥ जनानामात्तो गृहीतो निलयो यैर्मगैविहङ्गैश्च ते तथा / दूरे पानीगोधेत्यादि / दृषीविषापहा इति विषमेव दावाग्निवातातपाद्य- यगोचरा इति दूरे पानीयविषयाः पानीयादूरनिवासिन इत्यर्थः / भिभवेन मन्दतां गतं विषपीतस्य वा विषं दृषीविषम् / सर्पाः ये मृगाश्चेति चकारात् सर्पादयः / अतीवासन्ननिलया इति अतिसामान्यसर्पाः। दीकराः फणाकरा इत्यर्थः / दीपका राजिमन्तः शयेन ग्रामासन्नगृहा इत्यर्थः / समीपोदकगोचरा इति पानीय समीपभूमिचारिण इत्यर्थः / अत्रापि चकाराद्धन्वानूपचारिणाम