SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता। 221 त्मकः 'पुत्ररक्षक' इति लोके मेदाशी पुत्रशुकः, मेकाशीति गुहाशयानाह-सिंहेत्यादि / सिंहः पराक्रमी निद्रालुः; केचित् , तत्रापि स एवार्थः; शुकसारिके प्रसिद्ध; वल्गुली 'गदु- | व्याघ्रो विकृतमुखो निद्रालुहिंस्रः; वृकः कुकुरसदृशः पशुः क्षुद्रः; लिका' इति लोके; गिरिशा गिरिवर्तिका, 'पर्वतवाही' इत्येके | तरक्षुर्मूगशत्रुर्व्याघ्र विशेषः 'जरख' इति लोके; ऋक्षो मल्लूकोलता फेजातको रक्तपुच्छाधोभागः, अन्ये भरद्वाजमेदमाहुः, | ऽतिलोमशः 'रिंछ' इति लोके; द्वीपी व्याघ्रमेदश्चित्रव्याघ्रः 'लाट' इति लोके; लट्टषको द्वितीयफेजातकः, अन्ये सञ्चानच- 'चित्रक' इति लोके; मार्जारो बिडालः, अत्र च मार्जारो गुहा वाकृतिचभुभागं दीर्घपुच्छादिलक्षणेन प्रतुदं विहङ्गमाहुः; सुगृहा |शयलादरण्यबिडालो बोद्धव्यः; शृगालः प्रसिद्धः; मृगेर्वारुमंगपीतमस्तका 'वयौ' इति लोके खजरीटः सितासितवर्णो द्रुतल- भक्षः शृगालाकृतिः 'हरिणडु(द्र)व' इति लोके / प्रभृतिग्रहणावालितगतिः 'कवडिया' इति लोके; हारीतो हरितपीतवर्णः 'हरि-न्तादबभ्रुप्रभृतयः / गुहासु पर्वतविवरेषु शेरत इति गुहाशयाः 72. ताल' इति लोके; दात्यूहः कालकण्टकः 'रायुक' इति लोके / मधरा गरवः स्निग्धा बल्या मारुतनाशनाः॥ प्रभृतिग्रहणाद् गोपापुत्रसारपदेन्द्रादयश्वरकोक्ताः / प्रतुदा इति | उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् // 73 // प्रतुद्य भक्षयन्तीति हेतोः // 6 // तेषां सामान्यगुणमाह-मधुरा इत्यादि // 73 // कषायमधुरा रुक्षाः फलाहारा मरुत्कराः॥ पित्तश्लेष्महराः शीता बद्धमत्राल्पवर्चसः॥६८॥ काककककुररचाषभासशशघात्युलकचिल्लि श्येनगृध्रप्रभृतयः प्रसहाः॥७४॥ ____ एषां सामान्यगुणमाह-कषायेत्यादि / फलाहारा मरुत्करा प्रसहानाह-काकेत्यादि / काकः प्रसिद्धः; कङ्को दीर्घचञ्चुमैइति फलाहारत्वेन वातकराः, फलाहारत्वं स्वभावकथनं वा; वात हाप्रमाणः, उक्तं च,-"कङ्कः स्यात् कदमलाख्यो बाणपत्राहेपकरत्वं न कलायादिवत्, किंतु मांसान्तरापेक्षया न वातं क्षकः / लोहपृष्ठो दीर्घपादः पक्षाधः पाण्डुवर्णभाक्" इतिः / घ्नन्तीत्यर्थः // 68 // कुररश्चिल्लयाकारो नादोत्थापितमत्स्यो हस्तमत्स्यग्राही 'कुरल' सर्वदोषकरस्तेषां मेदाशी मलदूषकः // इति लोके प्रसिद्धः; चाष इन्द्रनीलमणिसदृशपक्षः शस्तदर्शनः तेषां मध्ये भेदाशिगुणमाह-सर्वदोषकर इत्यादि / मलदु-'करटाशन' इति लोके प्रसिद्धः भासो गोकुलचारी गृध्रविशेष: षक इति वातादिदोषजननो मूत्रादिमलदूषकश्चेति, खभावेन | श्वेतशिखावान् ; शशघाती चिल्लयाकारो महाचरणनखः प्रहारेण दोषाणां मलानां च दूषयितेत्यर्थः / केचित् सर्वदोषकरस्थाने शशकाहरणशीलः 'शशाग्नि' इति लोके प्रसिद्धः, अन्ये 'पाजी' 'सर्वदोषहर' इति प्रमादपाठं दृष्ट्वा सर्वदोषहरस्य च मलवूषक- इत्याहुः; उलूकः कौशिकः, चिलिः चिल्हः, श्येनः सिञ्चानो गहखासंभवेन मलदूषकस्थाने 'गलदूषक' इति पठन्ति; तच डान्वयः; गृध्रो मांसाशी योजनदृष्टिः; प्रभृतिग्रहणेन धूमपिकाप्रमादजवान्नादेयम् // करपत्रिकादयो गृह्यन्ते / प्रसह्य भक्षयन्तीति प्रसहाः // 74 // कषायस्वादुलवणो गुरुः काणकपोतकः // 69 // | एते सिंहादिभिः सर्वे समाना वायसादयः॥ काणकपोतगुणमाह-कषायेत्यादि / चकारोऽत्र लुप्तनिर्दिष्टो रसवीयविपाकेषु विशेषाच्छोषिणे हिताः॥ 75 // द्रष्टव्यः, तेन काणकपोतोऽपि त्रिदोषकोपनो मलदूषयितेति तेषां सामान्यं गुणमाह-एते इत्यादि / एते वायसादयः चकारेण पूर्वानुवृत्तं समुच्चीयते / काणकपोतो वनवासी पाण्डुक-सिंहादिभिः समानास्तुल्या इति संबन्धः / वायसः काकः / ते पोतः, अन्येऽरुणवर्णकमपि कपोतमाहुः // 69 // केषु समाना इत्याह-रसवीर्यविपाकेषु / विशेषादतिशयेन / रक्तपित्तप्रशमनः कपायविशदोऽपि च // शोषिणे राजयक्ष्मिणे // 75 // विपाके मधुरश्चापि गुरुः पारावतः स्मृतः॥ 70 // महमूषिकवृक्षशायिकावकुशपूतिघासवानरप्र. पारावतगुणमाह-रक्तत्यादि / विशदः पिच्छिलविपरीतः 70 | भृतयः पर्णमृगाः // 76 // कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः // पर्णमृगानाह-मग्वित्यादि / मद्गुमूषिको मालुयासर्पः, वन्यकुलिङ्गगुणमाह-कुलिङ्ग इत्यादि // अन्ये तु मद्गुमूषिको भिन्नावाचक्षेते; तत्र मद्गुः पूर्वार्थ एव, मूषिको वृक्षमूषिकः वृक्षशायिका वृक्षमर्कटिका 'गिली' इति रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः // 71 // लोके; अवकुशो गोलाङ्गुलो वानरविशेषः, पूतिघासो वृक्षवि. गृहकुलिङ्गगुणमाह-रक्तेत्यादि / वेश्म गृहम् // 71 // डालः सुगन्धिवृषणः 'कपूरक' इति लोके वानरो मर्कटः / सिंहव्याघ्रवृकतरवृक्षद्वीपिमार्जारशृगालमृगे- प्रभृतिग्रहणादेवंजातीया अन्येऽपि / प्रायेण वृक्षस्थायित्वात् र्वारुकप्रभृतयो गुहाशयाः॥ 72 // पर्णमृगाः // 76 // 1 फेचाकः' इति पा.। 2 द्वितीयफेचाकः' इति पा० 1 'शुभ्रः' इति पा० / 2 चिरलि" इति पा० / 3 'वर्य' इति पा०। ४रसतो मधुरश्चापि' इति ताडपत्रपुस्तके पा०।। ३'चिरलिः' इति पा०। 4 'धूमार्ताशी' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy