SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] * सुश्रुतसंहिता। 219 तीक्ष्णोष्णरूक्षः कफमारुतघ्न जङ्घाला, विष्किराः, प्रतुदा, गुहाशयाः, प्रसहार, स्तथागुणश्चासितसर्षपोऽपि // पर्णमृगा, बिलेशया, ग्राम्याश्चेति / तेषां जङ्घालविशमीधान्यसामान्यादेव कुसुम्भातसीसर्षपगुणमाह-कटु- किरी प्रधानतमौ // 53 // विपाके इत्यादि।-रसे च पाके च कटुक इत्यर्थः / 'मधुरोऽनि अन्नं भक्तरूपं चोक्तं, प्रधानव्यञ्जनं मांसमाह-तद्यथेलग्नः' इत्यन्ये पठन्ति / सिद्धार्थकः श्वेतसर्षपः / रक्तसर्षपगुण- त्यादि / जलेशयाः कोशस्थाः पादिनो मत्स्याश्च; आनूपाः कूलमाह-तथेत्यादि / असितसर्षपो रक्तसर्षपः // 48 // 49 // चराः प्लवाश्च; ग्राम्यशब्देनैकशफशब्देन च ग्राम्याः, शफः खुरः; अनार्तवं व्याधिहतमपर्यागतमेव च // क्रव्यभुक्शब्देन च गुहाशयाः प्रसहाश्च, क्रव्यं मांस; जाङ्गल. अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् 50 शब्देन जङ्घालविष्किरप्रतुदपर्णमृगबिलेशया इति त्रयोदश भेदाः त्याज्यमाह-अनार्तवमित्यादि / अनातैवम् अन्यर्तुजातम् / षट्खेवान्तर्भूताः / संख्येयनिर्देशादेव षटसंख्यायां लब्धायां व्याधिहतं कुछमादिना हतम् / अपर्यागतम् अपक्कम् / अभूमि- षड्ग्रहणं प्रतुदादिभेदा एतेष्वेवावरुध्यन्ते, तेन षड्वर्गा इति जम् ऊषरोपलकादिसविषभूमिजं; 'यस्य धान्यस्य या उचिता | नियमार्थम् ; 'अन्येऽपि जङ्घालादिमेदा भविष्यन्तीति सूचनार्थम्' भूमिस्ततोऽन्यत्र भूमौ जातम्' इत्यपरे / नवं चापीति चकारेण इत्यपरे / अयं षोढा भेदः संक्षेपेणोत्तरोत्तरप्राधान्यज्ञापनाय / नवस्यानतिदोषकारिता सूच्यते / धान्यशब्देन शुकशमीधान्यानि वर्गाणामुत्तरोत्तरप्राधान्यमाह-एतेषामित्यादि / पुनद्वैविध्यगृह्यन्ते // 5 // माह-ते पुनरित्यादि / द्वैविध्यकथनं जाङ्गलत्वेनानूपत्वेन च नवं धान्यमभिष्यन्दि लय संवत्सरोषितम॥ वक्ष्यमाणमेदानां गुणानुगमाय / जाङ्गलस्याष्टविधवमाह-तत्रे. ___ नवादीनां गुणमाह-नवमित्यादि / नवमिति वर्ष यावत् / त्यादि / ते सर्वेऽत्रैव वक्ष्यन्ते / तेषां मध्ये कस्य प्राधान्यमिअभिष्यन्दि दोषधातुमलस्रोतसां क्लेदप्राप्तिजननम् / लघु संवत्स- त्याह-तेषामित्यादि / 'जाङ्गलविष्किरौ' इति क्वचित् // 53 // रोषितमिति लघु पुराणमिति वाच्येऽत्र 'संवत्सरोषितम्' इति तीवेणहरिणसंकुरङ्गकरालकृतमालशरभश्वदंयत् करोति तज्ज्ञापयति-प्रथमवर्षादूर्ध्व द्वितीय वर्ष यावत् ष्टापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्गाला मृगाः पुराणं गुणवच भवति, तदूर्ध्वं तु नीरसत्वान्न गुणकरमिति / कषाया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या उक्तं च-"वर्षोषितं सर्वधान्यं परित्यजति गौरवम् / न तु बस्तिशोधनाश्च // 54 // त्यजति तद्वीर्य क्रमशो विजहाति तत्" इति; 'माषचणकादयस्तु जनालविष्किरावाह-तावेणेत्यादिना / ताविति यौ जङ्घालविनूतना एव स्वकार्यकरणसमर्थाः' इत्येके // किरौ कथ्येते इत्यर्थः / एणः कृष्णहरिणः, हरिणो गौरहरिणः, विवाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् // 51 // ऋक्षो नीलाण्डः 'रोरु' इति प्रसिद्धः, कुरङ्गश्चतुरगतिः 'चतुरङ्ग' विरूढमाह-विदाहीत्यादि / विरूढम् अङ्खरजननशक्तिरहित- इति लोके. करालोऽधोनिष्क्रान्तदन्तो हिमवदादिपर्वतेषु 'कस्तूमित्यर्थः, अन्ये 'विरूढमङ्कुरितम्' इत्याहुः, ईषदृष्टं चणकमुद्गादि-रीमृग' इति लोके, कृतमाला बहवः सङ्घातचारिणो मृगा देशाविरूढमाहुरपरे // 51 // न्तरे लोकादवगन्तव्याः, शरभोऽष्टापद उष्ट्रप्रमाणो महाक्षः शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः॥ | पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः, श्वदंष्ट्रश्चतुर्दष्ट्रोऽतिदुष्टः कोलप्रमाणसंस्कारमात्राः संपरिकीर्तिताः॥५२॥'कर्कटक' इति कार्तिकपुरे, पृषतो बिन्दुचित्रितः 'चित्तल' इति इति कुधान्यवर्गः। लोके, चारुष्कश्चारुशरीरः खल्पतनुर्मुगमेद एव, मृगमातृका उपसंहारमाह-शाल्यादेरित्यादि / भागशः कालप्रमाणं संव- अल्पा पृथदरा चतुरजस्त्री 'मेदली' इति लोके / प्रभृतिग्रहणात् स्सरोषितमित्यनेनोक्तम् / संस्कारो यथा-गुरोरपि व्रीहेः संस्का- कोट्टकारकरामादयः / जङ्घाला इति प्रशस्तजङ्घावन्तः / तेषां रवशालाजा लघवः, मात्रा पुनरग्निबलापेक्षिणी हीना मध्यमो. मात्रा पुनरामबलापाक्षणा हाना मध्यमा- | सामान्य गुणमाह-कषाया इत्यादि / तीक्ष्णा इति तीक्ष्णगुणतमा चेति / "लघु पथ्यतमं प्रोक्तं गुर्वपथ्यतमं स्मृतम् / यद्य- कर्मकरत्वात् / बस्तिशोधना इति अश्मरीशकेरामूत्रकृच्छ्रमूदागच्छति क्षिप्रं तत्तलघुतरं स्मृतम्" इति / कुधान्यवर्गः॥५२॥| त्राघातादिषु पथ्याः, मूत्रविरेककारिण इत्यर्थः // 54 // अथ मांसवर्गः।। कषायमधुरो हृद्यः पित्तामुक्कफरोगहा // . अत ऊर्वे मांसवर्गानुपदेष्यामः तद्यथा-जले संग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः॥५५॥ शया, भानूपा, ग्राम्याः, क्रव्यभुज, एकशफा, जाङ्गलाश्चेति षण्मासवर्गा भवन्ति / एतेषां वर्गा तेषां मध्ये कृष्णहरिणगुणमाह-कषायेत्यादि / एणस्य षड़'णामुत्तरोत्तरा प्रधानतमाः। ते पुनर्द्विविधा जाङ्गला सखेऽपि कषायमधुरोत्कटत्वात् कषायमधुर इत्युक्तम् // 55 // आनूपाश्चेति / तत्र जागलवर्गोऽष्टविधः। तद्यथा- | मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः // शीतलो बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः॥५६ // 1 वातकोपनम्' इति ताडपत्रपुस्तके पाठः / 2 'काल: प्रमाणं संस्कारो मात्रा चामिन् परीक्ष्यते' इति ताडपत्रपुस्तके पाठ। / १'तत्र जबालाः' इति तारपत्रपुस्तके पाठः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy