SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अध्यायः 24 ] सुश्रुतसंहिता / . स्थितो यो नानुपयेति स सुखसाध्य उच्यते / किंवदित्याह- केचिदत्राध्यायान्ते रूढवणव्यापत्पाठं पठन्ति 'दोषप्रकोपात्' अबद्धमूल इत्यादि / क्षुपकः अतिबालवृक्षः // 17 // इत्यादि; अयं च श्लोकः सर्वेष्वपि निबन्धेष्वपरिगृहीत इत्यनार्षः, त्रिभिदोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः॥ तस्मान्न पठनीय इति // 21 // अवेदनो निराखावो वणः शुद्ध इहोच्यते // 18 // / इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्धइदानीं व्रणस्य शुद्धिलक्षणमाह-त्रिभिर्दोषैरनाकान्त इत्या संग्रहाख्यायां सूत्रस्थाने त्रयोविंशोऽध्यायः // 23 // दि / दोषशब्दोऽत्र दोषकार्येषु व्रणाकृतिगन्धवर्णस्राववेदनासु वर्तते. कार्ये कारणोपचारात् ; यथा-घृतमायुरिति; तैर्दोषाकृति चतुर्विशतितमोऽध्यायः। गन्धादिभिरनाक्रान्तः / 'त्रिभिर्द्वन्द्वैः' इत्यन्ये पठन्ति; ते तु द्वन्द्वशब्दमभिव्यक्ती वर्णयन्ति, तेन दोषत्रयाभिव्यक्तिभिराकृ- अथातो व्याधिसमुद्देशीयमध्यायं व्याख्यात्यादिभिरनाक्रान्त इति स एवार्थः / अन्ये तु शीतोष्णं, | स्यामः॥१॥ भूदुकठिनं, संवृतविवृतमिति द्वन्द्वत्रयं मन्यन्ते / अपरे तु| यथोवाच भगवान् धन्वन्तरिः॥२॥ 'द्वन्द्वानि दोषाः,ते चात्र वातादयः, तैरनाक्रान्त'-इति व्याख्या- व्याधिसमद्देशीयमित्यादि / व्याधीनां समासेनोद्देशः कथनं, नयन्ति ।श्यावौष्ठ इति किंचित्कृष्णपाण्डुः, प्रसीदच्छोणितत्वात् तदधिकृत्य कृतोऽध्यायो व्याधिसमुद्देशीयः, व्याधिसंक्षेपोद्देशीय अन्ये श्यावौष्ठतां कषायपरिषेकाभ्यङ्गादिकृतां वदन्ति / पिडकाः | इत्यर्थः॥१॥२॥ यस्य सन्ति स पिडकी, पिडका व्रणौष्ठेऽणुमांसाङ्कराः / / द्विविधास्तु व्याधयः-शस्त्रसाध्या, स्नेहादि'अपिडकी' इत्यन्ये पठन्ति, तत्र न विद्यन्ते पिडका अस्येति / समः समतलः / अवेदन इति न विद्यते वातादीनां तोदादिवे | क्रियासाध्याश्च / तत्र शस्त्रसाध्येषु स्नेहादिक्रिया न दना यस्य स अवेदनः, सामान्यशुद्धव्रणवेदना तु विद्यत एव, प्रतिषिध्यते, स्नेहादिक्रियासाध्येषु शस्त्रकर्म न एन, क्रियते // 3 // येन सुरूढे वक्ष्यति,–'अशूनमरुजं व्रणम्' इति // 18 // कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः॥ शस्त्रसाध्यत्वेन नेहादिसाध्यत्वेन च व्याधीनां द्वैविध्यं दर्शय. स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् // 19 // नाह,-द्विविधा इत्यादि / शस्त्रसाध्या इति छेयादिप्रकारेण; नेहादिक्रियासाध्या इति अत्रादिशब्देन खेदनवमनविरेचनादयः। रोहदणलक्षणं निर्दिशन्नाह-कपोतवर्णप्रतिमा इत्यादि / - तत्रेति तयोर्मध्ये / शस्त्रसाध्येषु अष्टविधशखकर्मीयोक्तेषु भगन्दकपोतवर्णप्रतिमाः पाण्डधूसराः / स्थिराः कठिना इत्यर्थः / रग्रन्थिप्रभृतिषु // 3 // * चिपिटिकावन्त इति चर्मचेलीयुक्ताः; विशुष्यमाणत्वात्त्वचश्चर्म चश्चम- चेलीसंभवः / व्रणे शुष्कसूक्ष्मश्वेता या उच्चटति वक् सा अस्मिन् पुनः शास्त्रे सर्वतन्त्रसामान्यात् सर्वेषां 'चर्मचेली' इति कथ्यते। अन्ये तु 'अपिटिकावन्त' इति | व्याधीनां यथास्थूलमवरोधः क्रियते / प्रागभिहितं पठन्ति / रोहति रोहं गच्छति // 19 // | 'तदुःखसंयोगा व्याधय' (सू. अ. 1) इति। तब दुःखं त्रिविधम-आध्यात्मिकम्, आधिभौतिरूढवनिमग्रन्थिमशूनमरुजं वणम् // कम्, आधिदैविकमिति / तत्तु सप्तविधे व्याधावु. त्वक्सवणे समतलं सम्यपूढं विनिर्दिशेत् // 20 // | पनिपतति / ते पुनः सप्तविधा व्याधयः तद्यथा____ सम्यगृढव्रणस्य लक्षणं दर्शयन्नाह-रूढवनिमग्रन्थिमि- आदिबलप्रवृत्ता, जन्मबलप्रवृत्ताः, दोषवला. त्यादि / रूढवानं रूढमार्ग रूढवणवस्त्वित्यर्थः / अप्रैन्थि-वृत्ताः, संघातबलप्रवृत्ता, कालबलप्रवृत्ता, दे पदेनोपरिष्टाच्छूनता निषिद्धा / लक्सवर्ण बचा समानवर्णमि क्सवण खचा समानवर्णमि-बलप्रवृत्ताः, स्वभावबलप्रवृत्ता इति॥४॥ त्यर्थः / समतलमिति सदृशं करतलेन जिह्वातलेन वेत्यर्थः, अन्ये 'स्वग्रन्थिपदेनोपरिष्टाच्छूनता निषिद्धा, समतलशब्देनाधो- 1 'पूर्वाध्याये साध्यासाध्यत्वमुक्तं, तच्च व्याधीनां खेहादिना निम्नता निषिध्यते' इति वदन्ति / तेषां मते 'समस्तले सशस्त्रेण वा भवतीति तद्भेदप्रतिपादनार्थ प्रवृत्तः सर्वानेव व्याधीनसमतल' इति योज्यते // 20 // वश्यप्रतिपादनीयान् प्रतिपादयितुं व्याधिसमुद्देशीयमाह' इति चक्रः। दोषप्रकोपाद्यायामादभिघातादजीर्णतः॥ 2 'सर्वतत्रसामान्यादिति सर्वतत्रविषयव्यापकत्वात् यदुक्तं-'यत् हर्षात् क्रोधाद्भयाद्वाऽपि व्रणो रूढोऽपि दीर्यते॥२१॥ किंचिदाबाधकरं तत् सर्व शल्यसंशितम् / व्याप्तान्यङ्गान्यतोऽनेन शल्यशानेन भूरिणा' इति चक्रः। 3 'अत्रात्मशम्देन शरीर इति सुश्रुतसंहितायां सूत्रस्थाने कृत्याकृत्य भण्यते / आत्मन्यधिवर्तत इत्यध्यात्म शारीरमानसादिदोषाः, तत्र विधिर्नाम त्रयोविंशोऽध्यायः॥२३॥ भवमाध्यात्मिकम् / भूतानि बाह्यानि वातादीनि पृथिव्यादीनि च __1 किंवत् ? अतस्त्वाह' इति पा० / 2 'घृतमायुरिवेति' इति / तेन निमित्तेन भूतमाधिभौतिकम् / दुःखमुपदिश्य तत्संबन्धेन व्या. पा० / 3 'अग्रन्थिमिति अनुच्छूनदृढमांसम्' इति चक्रः / | विभेदानाह-तत्त्वित्यादि / वक्ष्यमाणसप्तविधे न्याषौ तहःखप्रसरं सु० सं० 15
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy