SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 110 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रखान विशेषास्तं पैत्तिकमिति विद्यात, पित्तवद्रक्तसमुत्थं त्रयोविंशतितमोऽध्यायः। जानीयात् कण्डूगुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनत्वं स्तम्भः शैत्यं च यत्र तं श्लैष्मिकमिति विद्यात् यत्र व अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः // 1 // यथोवाच भगवान् धन्वन्तरिः॥२॥ सर्वासां वेदनानामुत्पत्तिस्तं सान्निपातिकमिति विद्यात् // 11 // तत्र कृत्याः साध्याः; ते द्विविधाः-सुखसाध्याः, कृच्छ्रस्रावानन्तरं वातादिवेदना निर्दिशन्नाह-अत ऊर्ध्वमित्यादि। साध्याश्च / अकृत्या असाध्याः; तेऽपि द्विविधाः न्याप्याः, तोदनं सूचिभिरिव; भेदनं वग्विदारणमिव वेदनाविशेषः; प्रत्याख्येयाश्च; इति कृत्याकृत्यपदद्वयेन सर्वमुक्तम् // 1 // 2 // . ताडनं दण्डादिभिराहन्यत इवेत्यर्थः; छेदनं द्विधा क्रियत इव / तत्र, वयःस्थानांदृढानांप्राणवतांसरववतां (भाशस्त्रादिभिः; आयामनं संकुचिताङ्गदेशस्य दीर्धीकरणमिव; त्मवतां)च सुचिकित्स्या व्रणाः; एकस्मिन् वा पुरुष मन्थनं मन्थनकादिभिर्बणान्तर्मथ्यत इव; विक्षेपणं प्रेर्यत इव; यत्रैतहणचतष्टयं तस्य सुखसाधनीयतमाः / तत्र, चुमुचुमायनं सर्षपराजिकाकल्कलिप्त इव; निर्दहनं निःशेषं वयःस्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति; वहिना दह्यत इव; अवभञ्जनं संचूर्ण्यत इव; स्फोटनं पाषाणा- दृढानां स्थिरबहुमांसत्वाच्छ स्त्रमवचार्यमाणं सिरा. दिभिरिव; विदारणं नखादिभिश्चीर्यत इव; उत्पांटनम् ऊर्ध्वमा- सावादिविशेषान प्राप्नोति प्राणवतां वेदनामि. कृष्यत इव; कम्पनं वेप्यत इव; विविधशूलविश्लेषणं नाना- घाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते: सरववतां / प्रकारार्तिशूलाहतगात्रस्येव वेदनाविशेषः, विकिरणं व्रणावयवा दारुणैरपि क्रियाविशेषैर्न व्यथा भवतिः तस्मादेतेषां नानास्थानेषु विकीर्यन्त इवेति; स्तम्भनं स्तब्धता; पूरणं भरणं; सुखसाधनीयतमाः॥३॥ खपनं प्रसुप्तिः; आकुश्चनं कुटिलीकरणमिव; अङ्कुशिका खल्ली तत्र यथा व्रणस्याकृतिगन्धवर्णादिविशेषाः साध्यासाध्यविधी विशेषः, अन्ये 'अङ्कुशनिपाताकर्षणमित्राङ्कुशिका' इत्याचक्षते / भवन्ति, तथाऽऽतुरस्यापि केऽपि केऽपि गुणा भवन्ति, तांस्तान् ओषचोषपरिदाहेत्यादि ।-ओष एकदेशिको दाहः, चोष दर्शयन्नाह-तत्र वयःस्थानामित्यादि / वयःस्थानों तरुणानां; . . आचूषणसमलादित्येके, पिपासेत्यन्ये; परि समन्ततो दाहः | दृढा गूढसन्धिसिरास्नायवः, एतेन सुसंहतसमशरीरा अभिप्रेताः; परिदाहः; धूमायनं धूमोद्वमनमिवाङ्गानाम् / कण्डुर्गुरुत्वमि प्राणवतां शक्तियुक्तानां; सत्त्ववतां व्यसनेऽप्यनाकुलाना; त्यादि ।-सुप्तवं नखमक्षिकामशकादिदंशवेदनानभिज्ञवम् ; चकारादनुक्ताऽप्यातुरोपक्रमणीयोक्ता आतुरस्य गुणसंपत् समुच्ची-, .. उपदेहो लिप्तमिवेति // 11 // यते / प्राणवतामित्यस्याग्रे 'आत्मवता' इति पैश्चमं गुणं केचित् __अत ऊर्ध्व वणवर्णान् वक्ष्यामः-भस्मकपोता. पठन्ति / तत्र. आत्मवतां जितेन्द्रियाणामित्यर्थः / अत्रेकगुणेन स्थिवर्णः परुषोऽरुणः कृष्ण इति मारुतजस्य; नील: सुखसाध्यवं, द्वाभ्यां त्रिभिश्च सुखसाध्यतरत्वं, चतुर्भिः सुखपीतो हरितः श्यावः कृष्णो रक्तः पिङ्गलः कपिल साध्यतमत्वं च, एतदेव प्रकटयन्नाह-एकस्मिन् वा पुरुष इति रक्तपित्तसमुत्थयोः; श्वेतः स्निग्धः पाण्डरिति / इत्यादि / वाशब्द एकत्रं सर्वगुणानां दुष्प्राप्तिख्यापनार्थः / श्लेष्मजस्य सर्ववर्णोपेतःसान्निपातिक इति // 12 // तस्येति पुरुषस्येत्यर्थः / सुखसाधनीयतमा 'व्रणा' इति शेषः वेदनाः प्रतिपाद्य व्रणवर्णानिर्दिशन्नाह-अत ऊर्ध्वमित्यादि। तत्र येषां गुणानां येन येन सुखसाध्यवं तत्तनिर्दिशन्नाहदोषदृष्यसंयोगराशेरन्यवान्मारुतजेऽपि व्रणे वर्णसद्भावः॥१२॥ तत्र वयःस्थानामित्यादि / प्रत्यग्रं नूतनम् / स्थिरम् अचलम् / भवति चात्र प्राणवतामित्यादि / ग्लानिरत्र शरीरशैथिल्यम् / अत्रापि . न केवलं व्रणेषूक्तो वेदनावर्णसंग्रहः॥ 1 'पूर्वाध्याये सावादिना साध्यासाध्यव्रणस्य लेशतोऽभिधानासर्वशोफविकारेषु वणवल्लक्षयेद्भिषक् // 13 // त्तत्प्रसङ्गेन प्रपञ्चेन साध्यासाध्यव्रणविज्ञानार्थ कृत्याकृत्यविधिरभिइति सुश्रुतसंहितायां सूत्रस्थाने व्रणास्रावविक्षा. धीयते; कृत्याश्चिकित्सारूपक्रियागः साध्याः, तद्विपर्ययेणाकृत्या नीयो नाम द्वाविंशतितमोऽध्यायः // 22 // असाध्याः; तयोविधिमेंदः, स च साध्यस्य सुखसाध्यत्वादिरसा- सामान्यव्रणनिर्दिष्टान् दोषदुष्टिस्राववेदनावर्णान् शोफविशेषे. ध्यस्य याप्यत्वसद्यःप्राणहरत्वादिः' इति चक्रः। 2 गुणपञ्चकं' ध्वपि विद्रध्यलजीग्रन्थ्यादिषु निर्दिशन्नाह न केवलं व्रणेषूक्त इति पा०। 3 'आत्मवतां पुनर्मिताहारविहारादिमिरुपदेशैर्नाइत्यादि / शोथविकारेष्विति शोथारब्धविकारेषु विद्रध्यादि न्यथामतिः प्रवर्तते / सर्व चैषां साधु भवति / तस्मादेतेषां सुखविति // 13 // साधनीयतमाः' इति ताडपत्रपुस्तके पाठः। 4 'कृत्याकृत्यविधी' इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- इति पा०। 5 'एकस्मिन्नित्यादि / सर्ववयस्त्वादिगुणपञ्चकमेलकेन व्याख्यायां सूत्रस्थाने द्वाविंशतितमोऽध्यायः // 22 // सुखसाध्यतमत्वं दर्शयन् मध्यविधया द्विव्यादिगुणेन सुखसाध्य. तरत्वादि यथोत्तरं दर्शयति / अत्र वयस्था युवानः, बालानां - १'चाल्यत इव' इति पा० वेदनाईत्वाभावात्' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy